SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ [Type text] खंडशर्करा - मत्स्यण्डी । जम्बू० १०५ | प्रज्ञा० ३६६ | जीवा० २६८ आगम - सागर - कोषः (भाग : - २) खंडाखंडिकतो- खण्डखण्डीकृतः । आव० २३| खंडाखंडेहिं खण्डशः आव० ३७०१ खंडाभेद- खण्डभेदः लोहखण्डादिवत्। प्रज्ञा० ३६७ | खंडिअ - खण्डितम् । देशतो भग्नम्। आव० ५७२ | आव० ७७८ खंडिए - खण्डिकः छात्रः । उत्त० ३६४ | खंडिओ - छात्रः । आव० ५६१ | खंडित्तए खण्डयितुं देशतः भक्तुम् । ज्ञाता० १३९६ खंडिय - खण्डितं दण्ड इव विभागेन छिन्नम्। प्रश्न १३४॥ खण्डिकः छात्रः । आव० २४६ । उत्त० ३६७ | खंडी खण्ड: अपद्वारम्। विपा० ५६ । खंडीओ - प्राकारच्छिद्ररूपाः । ज्ञाता० ८१| खंत- पिता । बृह० ३२ आ । पिण्ड० १२७ | क्षमोपेतः क्षान्तः। सूत्र० २९८। वृद्धः । उत्त० १२८ \ पिण्ड० ३९६ । दशकै ८९| पिता। आव० ३०४ खंतपुत्तो- वृद्धपुत्रः । आचा० ६४ खंति- क्रोधनिग्रहः । जाता० ७ खंतिखमे क्षान्त्या क्षमते न त्वसमर्थतया योऽसौ क्षान्तिक्षमः - अनगारः । भग० १२२| खंतिखमाते- क्रोधनिग्रहेण क्षमा-मर्षणं न त्वशक्ततयेति क्षान्तिक्षमा स्था० १४९ | खंतिया - जननी। ओघ० १६३ | पिण्ड० १२६, १२७ | खंतिसुद्धि- क्षान्तिः-क्षमा शुद्धिः- आशयविशुद्धता, क्षान्तेः शुद्धिः-निर्मलता क्षान्तिशुद्धिः । उत्तः ५८ खंती - क्षान्तिः क्रोधनिग्रहः तज्जन्यत्वादहिंसाऽपि क्षान्तिः। अहिंसायास्त्रयोदशं नाम प्रश्न० ९९| खंतेण पितरि गहिते। निशी० १७६ अ खंद स्कन्दः कार्त्तिकेयः । भग. १६४१ जम्बू. १२३ जाता० ४६, १३९५ जीवा० २८१ पात्रालके यामकूटपुत्रः । आव० २०११ खंद - स्कन्दणः श्रावस्तीनयर्गां कात्यायनगोत्रो गर्दभालिशिष्य स्कन्धकः परिव्राजकः । भग० ११२, १२४| स्कन्दकः-स्कन्दकसम्बन्ध्युद्देशकः । भग० २१२१ भग ३२१, ३२४, ४५६,५१९, ५२३, ५५२, ५५४, ६२४| श्रावस्तीनगर्यां जितशत्रोः पुत्रः । बृह॰ १५२आ। मुनि दीपरत्नसागरजी रचित [Type text] जितशत्रुराजपुत्रः। उत्त० ११४ | भगवत्यां द्वितीयश उद्देशकः । ज्ञाता० १२४, १९८ । खंदगगच्छो- दृष्टान्तविशेषः। निशी० ३०३अ खंदगपडिमा स्कन्दप्रतिमा आव० २२१| खंदगाह - स्कन्दग्रहः उन्मत्तताहेतुः । भग. १९७ खंदगो - आयविशराहणाए दिट्ठतो। निशी० ४४ अ । स्कंदकः । अन्त० १८ | चंपाणाम णगरी, तत्थ खंदगो राया। निशी० ४४ अ । खंदमह- स्कस्य कार्तिकेयस्य प्रतिनियतदिवसभावी उत्सवः स्कन्दमहः । जीवा. २८१ कार्तिकेयोत्सवः । ज्ञाता० ४६ | खंदसिरी स्कन्दश्री:- विजयस्य चौरसेनापतेर्भार्या। विपा. १७] राजगृहेऽर्जुनकमालाकारस्य भार्या उत्त० ११२ खंदिल- स्कन्दिलः तगरायामाचार्यशिष्यः, सद्व्यवहारका -चार्यः । व्यव० २५६ आ खंध - स्तम्भः | निशी० २१ अ । स्कन्धः - रूपवेदनाविज्ञानसञ्ज्ञासंकाराख्यः । प्रश्र्न० ३१। स्कन्धःअंशदेशः । जम्बू. ११२ स्कन्धः - स्थुडम्॥ राय ०९। स्थुः दशकै० २४७ औप० ७ जीवा. १८७१ उत्त० २४म स्थुडं यतो मूलशाखाः प्रभवन्ति । जम्बू• २९| पागरी पेढं वा, घरो मृदिष्टकदारसंघातो स्कन्ध इत्यर्थः। निशी० ८४ अ स्कन्धः संहतानेकपरमाणुरूपः । उत्त० ६७४मा खंधगसीसा- कुम्भकारकटे यन्त्रपीलिताः । मरण० । खंधग्गहो- स्कन्धग्रहः । जीवा० २८४ | खंधदेसा स्कन्धदेशाः स्कन्धानामेव स्कन्धत्वपरिणामम-जहतां बुद्धिपरिकल्पिता व् यादिप्रदेशात्मका विभागाः । जीवा० ७ ॥ खंधप्पएसा स्कन्धप्रदेशाः स्कन्धानां स्कन्धत्वपरिणाम-महजतां प्रकृष्टा देशाः निर्विभागा भागाः परमाणवः । जीवा० ७ | स्कन्धानां स्कन्धत्वपरिणामपरिणतानां बुद्धिपरिक-ल्पिताःप्रकृष्टा देशा निर्विभागा भागाः परमाणव इत्यर्थः, स्कन्धप्रदेशाः । प्रज्ञा० १० | खंधबीए स्कन्धबीजः सल्लक्यादिः सूत्र- ३५ण खंधबीया निहुशल्लक्क्यरणिकादयः स्कन्धबीजाः । आचा० ५७| स्कन्धबीजं शल्लक्यादि । दशव- १३९| खंधभूयं स्कन्धभूतं नालकल्पम्। प्रश्न. १३४| [83] "आगम- सागर- कोषः " [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy