SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] °४० कूविय-कूजकः, व्याहारकारी, गवां व्यावतक इत्यर्थः। साधारणवनस्पतिविशेषः। प्रज्ञा० ४० पिण्ड०४७ कृष्णपाक्षिकः-संसारापरीत्तः। जीवा० ४४६। कवियबल-निवर्तकसैन्यानि। ज्ञाता०२३८। कृष्णराज्ञी-ईशानदेवेन्द्रस्य दवितीयाऽग्रमहिषी। जीवा. कूष्माण्डः- व्यन्तरविशेषः। प्रज्ञा०५१। ३६५ कुष्माण्डा-पिशाचविशेषः। प्रज्ञा०७०| कृष्णसारः- नेत्रमध्यवर्तिनी कनीनिका। उत्त० ६५२| कूष्माण्डी- वल्लीविशेषः। जीवा. २६। प्रज्ञा० ३० कृष्णसुदेवः- द्वारिकाधिपतिः। प्रक्ष०८८1 कूसेह- (देशी०) गवेषयत। बृह. १२० अ। केइ-काश्चिन्न सर्वा इत्यर्थः। ज्ञाता० २३१| कुहंड-कृष्माण्डः, व्यन्तरनिकायामुपरिवर्तिनो जातिवि- | केइत्थ- कांश्चिदत्र। ज्ञाता० २३११ शेषः। प्रश्न०६९। | केउ-केतु-मेघवृष्ट्या निष्पद्यते तत्। प्रासादगृहादिकम्। कृकलासः-अण्डविशेषः। दशवै. २३० बृह. १३८ वर्षावारिनिष्पादयं क्षेत्रम्। बृह. ५० कृतकुलः- कृतकुरुकुचः। व्यव० १६१ आ। केउते-पातालकलशविशेषः। स्था० २२६। कृतनिष्ठितता-तन्दुलानां वपनमारभ्य यावद् वारदवयं | केउमती-धर्मकथायाः पञ्चमवर्गस्य कण्डनं तावत् कृतत्वम्, तेषाञ्च तृतीयवारं तु कण्डनं । अष्टादशमध्ययनम्। ज्ञाता० २५२। निष्ठितत्वम्। पिण्ड०६६। केऊ-केतुः, जलकेत्वादिकः। औप० ५२। कृतप्रतिकृतिकः- कृते-उपकृते प्रतिकृतं-प्रत्युपकारः तद् ज्योतिष्कविशेषः। प्रश्न. ९५५ यस्यास्ति स। स्था० २८५ केऊर- पातालकलशविशेषः। स्था० ४८० केयूर-अङ्गदम्। कृतमालिक-यक्षविशेषः। स्था० २५८। जम्बू० १०६| कृतमाल्यक- तमिस्रागुहायाः अधिष्ठायकदेवः। स्था० केकई-अष्टमवासुदेवस्य माता। सम. १५२| केकय-चिलातदेशवासी म्लेच्छविशेषः। प्रश्न. १४१ कृतवीर्यः-कार्तवीर्यपिता क्षत्रियः। सूत्र. १७०, १७८। केकयअद्ध-केकयाई, जनपदार्द्ध विशेषः। प्रज्ञा० ५५१ कार्तवीर्यपिता। सूत्र० २६५ केकारवं-केकायितं-मयूराणां शब्दः। ज्ञाता०९६) कृतिकर्म-दवादशावतवन्दनकम्। स्था० ४०८। केगमई-कैकेयी-लक्ष्मणवास्देवमाता। आव० १६२ कर्मणोs केज्जगं- क्रय्यम्। आव० ६७७ पनयनकारकमर्हत्सिद्धाचार्योपाध्यायविषयमवनामादिरू | केतइ-वलयविशेषः। प्रज्ञा० ३३॥ प-मिति। आव. ९८१ केतकी-वलयविशेषः। प्रज्ञा० ३१| वलयविशेषः। आचा० कृपणादि-द्रव्यशस्त्रम्। आचा० १७४। ३०। सुरभिकुसुमविशेषः। उत्त० ६५४। जीवा० १९११ कृमिः- पृथिव्यावश्रितो जीवविशेषः। कचवरनिश्रितो केतनं-सामान्येन। स्था० २१८ संकेतः। व्यव० १२५। जीव। आचा० १७० | केतु-आकाशपतितोदकनिष्पाद्यं क्षेत्रम्। आव० ८२६। कृमिराग-लोभस्य लक्षणसूचकः। आचा० १७० जीवा. ध्वजः। जीवा. १८८1 १९१| केतुकरे- चिह्नकरः अद्भुतकारित्वादिति। स्था० ४६३। कृमिरागपट्टसूत्र केतुमती-किन्नरेन्द्रस्य दवितीयाऽग्रमहिषी। भग०५०४। मनुष्यादिशोणितोत्पन्नकृमिलालसमुत्पन्नम्। अनुयो. स्था० २०४१ ३५१ केदारः- वप्रः, जलस्थानम्। जीवा० १२३। कृषिवलः- कर्षकः। आव०८१५१ केमहालए-किंमहालयः-कियान्। जम्बू०४५० किं कृष्णः- केवलसम्यग्दर्शनी। आव० ८०५ महत्त्वं यस्यासौ किंमहत्त्वः। भग० १५१| साधारणवनस्पति-विशेषः। आचा. ५७ केमहालय-किमहान्, कियत्प्रमाणमहत्त्वम्। जीवा० साधारणवनस्पतिकायिकभेदः। जीवा० २७। कृष्णकं, १३१ ७१ मुनि दीपरत्नसागरजी रचित [701 "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy