________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
ओघ. १९८१ आचा. २०३।
विद्याधरादि। आ० ५१०| प्रख्यातं कुलम्। ओघ० ४८१ कुरुकया-पादप्रक्षालनादिका। बृह. २९०
अन्वयो गच्छः। उत्त० ३४७। पार्श्वनाथसन्तानम्। उत्त. कुरुकुरायंति-क्लिश्नीतः। आव० ३९३।
५००। कुलमदः, द्वितीयं मद-स्थानम्। आव० ६४६| कुरुजणपदं- कुरुजनपदं देशविशेषः। आव० १४५) आर्यद्वितीयभेदे तृतीयः। सम० १३५ नागेन्द्रकुलादि। कुरुजणवयं-कुरुजनपदं देशविशेषः। उत्त० ३९५) दशवै० २४२॥ कुरुटुक-काकटुकबीजप्रायः। प्रश्न. ४३
कुलए- कुडवं चतुःसेतिकामानम्। दशवै.१३४ कुरुटुककडं-कुरुटुककृतं-कुरुटुकाः-काकटुकबीजप्राया कुलओ-चतस्रः सेतिका कुडवः। अनुयो० १५१। कूलतः अयोग्याः सद्गुणानां तैः कृतं अनुष्ठितम्,
कुडवः। आव०४२४१ तृतीयाधर्मद्वारस्य क्वचित् चतुर्थं नाम। प्रश्न० ४३।। कुलकहा-उग्रादिकुलप्रसुतानामन्यतमा कथा कुलकथा। कुरुडः- कुणालायां स्थितमुनिः। उत्त० २०४।
स्त्रीकथाया द्वितीयभेदः। आ०५८१। स्त्रीकथाया कुरुदत्त-अग्निदग्धो मुनिः। संस्ता० ।
द्वितीयभेदः। स्था० २०९। कुलसम्बन्धेन स्त्रीणां कथा कुरुदत्तपुत्त-कुरुदत्तपुत्रः-ईशानसामानिकवक्तव्यतायां कुलकथा। प्रश्न. १३९ अनगारः। भग० १५९
कुलक्ख-म्लेच्छविशेषः। प्रज्ञा० ५५ क्लाक्षः-चिलातदेशकुरुदत्तसुओ-कुरुदत्तसुतः-हस्तिनापुरे इभ्यपुत्रः। उत्त० | निवासी म्लेच्छविशेषः। प्रश्न. १४॥ १०९
कुलगर-कुलकरः। आव० ४९९। कुलकराः-विशिष्टबुद्ध्यो कुरुदत्तसुत-नैषेधिकीमाचरतां हतः। मरण। लोकव्यवस्थाकारिणः कुलकरणशीलाः पुरुषविशेषाः। कुरुभ- वनस्पतिविशेषः। भग० ८०२१
जम्बू. १३२। कुलकराः-विशिष्टबुद्ध्यो कुरुमई- कुरुमती, ब्रह्मदत्तस्याष्टाग्रमहिषीणां लोकव्यवस्थाकारिणः पुरुषविशेषाः। स्था० ५१८॥ मध्येऽष्टमी, स्त्रीरत्नम्। उत्त० ३७९। सम० १५२| कुलगरकालो-कुललकरकाललः। आव० ११३। कुरुया- देशतः सर्वतो वा शरीरस्य प्रक्षालनं कुरुका। व्यव० | कुलघरं-पितृगृहम्। ज्ञाता० ११९। औप० ८९। बृह. २०७ १६३आ।
| निशी. १९४ । कुरूविंद-कुरुविन्दः-तृणविशेषः। जम्बू० ११० तृणवि- | कुलच्चिया-कुलगता। व्यव० २४८। शेषः। आचा० ५७ प्रज्ञा० ३३॥ तृणविशेषः। प्रश्न. ८० कुलजः- कुलपुत्रकः। बृह० १९५आ। कुटलिकः। प्रश्न० ८०
कुलजुत्तीए-आत्मकुलौचित्येनेत्यर्थः। व्यव० २२४ अ। कुरुए- कुत्सितं यथा भवत्येवं रूपयति-विमोहयति यत्तत् | कुलत्थ- एकत्र कुले तिष्ठिन्ति इति कुलस्थाः। कुरूपं भाण्डादिकर्म। भग० ५७३।
धान्यविशेषः। निर० २४| चवलिकाकाराः चिपिटिका कुर्यात्-आलोचयेद्। आचा० ३३७|
भवन्ति। भग. २७४। धान्यविशेषः। भग०८०२ कुलं- उग्रादि। पिण्ड० १२९। वंशस्यावान्तरभेदम्। ज्ञाता० औषधिविशेषः। प्रज्ञा० ३३। कुलत्थाः२२०| गृहम्। आचा० ३२१। बृह. ८६अ। निशी. १८५। चपलकतुल्याश्चिपिटा भवन्ति। जम्बू. १२४। कुलत्थाः उत्त० ४०४। गिह। निशी० ७० । समूहः। ज्ञाता० १६१। धान्यविशेषः। दशवै. १९३॥ चवलगसरिसा चिप्पिडया स्थानीयादि। आचा०८१। एगं कटंबं। दशवै० १६३।। भवन्ति। स्था० ३४४। एकत्र क्ले तिष्ठन्तीति कुलस्थाः। पितृसमुत्थं कुलम्। पिण्ड० १२९। सूत्र० २३६। उत्त० १४५१ | अन्यत्र कुलत्थाः धान्यविशेषाः। ज्ञाता०११०
आव० ३४१। कुटुंबं। निशी० ८३ अ। १५९ आ। चान्द्रादिकं | कुलथेरा- कुलस्य लौकिकस्य लोकोत्तरस्य च साधुसमुदायविशेषरूपं प्रतीतम्। स्था० २९९। कुटुम्ब, । व्यवस्थाका-रिणस्तद्भक्तश्च निग्राहकास्ते। स्था० यूथं वा। प्रश्न० ३७। कृमि-कीटवृश्चिकादि। जीवा० १३४। । ५१६| पैतृकः पक्षः। ज्ञाता० ७ प्रश्न० ११७। गच्छसमुदायरूपं | कुलधमा-कुलधमगा-ये कुले स्थित्वा शब्दं कृत्वा चन्द्रादिकम्। प्रश्न० १२६। नागेन्द्रादि। बृह० ८४ | भुञ्जते। निर०१५
मुनि दीपरत्नसागरजी रचित
[64]
"आगम-सागर-कोषः" [२]