SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] एवायं शब्दो विशेषणार्थः। निर०७४ ५६९। कायिक्यादिक्रियाभिधानार्थः। अष्टमशते किमाइया-किमादिका-उपादानकारणव्यतिरेकेण चतुर्थोद्दे-शकः। भग० ३२८१ किमादिः मौलं कारणं यस्याः सा। प्रज्ञा० २५६। किरियट्ठाणं-क्रियास्थानम्। आव०६५८५ किमाई-किमादिः-मौलं कारणम्। प्रज्ञा० २५६) किरियठाणं-क्रियास्थानंकिमाहार-चतुर्दशशते षष्ठोद्देशः। भग० ६३०| सूत्रकृताङ्गस्याष्टादशमध्ययनम्। उत्त०६१६) किमिकुट्ठ- कृमिसंकुलं कोष्टमुदरं कृमिकोष्ठः। व्यव० किरियवादी-क्रियावादी जीवादिपदार्थसद्भावोऽस्त्येवेत्येवं ३५० अ। कृमिकृष्ठः-रोगविशेषः आ० ११६| सावधारणक्रियाभ्युपगमो यस्य सोऽस्तीति। सूत्र. २०२। किमिच्छए-कः किमिच्छतीत्येवं यो दीयते स क्रियां-जीवादिपदार्थोऽस्तीत्यादिकां वदितं शीलं यस्य किमिच्छकः। दशवै. ११७ सः। सूत्र० २०८१ किमिच्छय-यो यदिच्छति तस्य तद्दानं समयत एव किरियविसालं-क्रिया:-कायिक्यादिकाः विशालाःकिमि-च्छकम्। आव० १३६| विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालम्। किमिण-कृपणः। स्था० ३४२। कृमयः सम० २६| अशुच्यादिसम्भवाः। उत्त०६९५। कतिपयकृमिवत्। किरिया- अनुष्ठानम्। स्था०५०३। क्रिया-सम्यक्संयमाज्ञाता०१७७ नुष्ठानम्। प्रज्ञा० ५९। कर्मबन्धः। ब्रह० ७१ आ। क्रियन्ते किमिणा- कृमिवन्तः। प्रश्न०६० मिथ्यात्वादिक्रोडीकृतैर्जन्तुभिरिति क्रियाः। किमिय-कृमिकः जन्तुविशेषः। आव०११७ कर्मबन्धनिबन्ध-नभूताश्चेष्टाः। उत्त०६१३। अस्ति किमियडसंठितो-आवलिका बाह्यस्याष्टमं संस्थानम्। परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशाकलकितं जीवा.१०४१ मुक्तिपदमित्यादिप्ररूणात्मिका क्रिया। भग० ९२५। किमिरागकंबले- कृमिरागेण रक्तः कम्बलः आस्तिकता। स्था० ४०८ कायिक्यादिका आस्तिक्यमात्रं कृमिरागकम्बलः। प्रज्ञा० ३६१| वा। सम० ५। कायिक्यादिः संयमक्रिया च। नन्दी० २४११ किमिरागो- कृमिरागः। जम्बू० ३४। अनुष्ठानम्। स्था० ५०४। क्रिया-चारित्रम्। व्यव० ४५७ किमिरासि- वनस्पतिविशेषः। भग० ८०४। आ। वैद्योपदेशाद् औषधपानम्। निशी० पू० १०१। साधारणबादर-वनस्पतिकायविशेषः। प्रज्ञा० ३४। क्रिया-अस्तिवादरूपा। दशवै० २४२। सदन-ष्ठानम्। सूत्र. किमुलग-वनस्पतिविशेषः। भग० ८०२। ३६१। अस्ति परलोक इत्यादिप्ररूपणात्मिका। उत्त० १७ कियाडियाए- कर्णेन। व्यव० ९आ। करणं क्रिया, कर्म-बन्धनिबन्धना चेष्टा। आव०६४२ किर-किल-परोक्षाप्तवादसूचकः। उत्त० ३४३,। अपारमा- भग० १२१। प्राणा-तिपातादिका। जीवा० १२८। एतन्नामा र्थिकत्वख्यापकः। उत्त० ३४३। परोक्षाप्तवादसूचकः भगवतीसूत्रस्य तृती-यशतकस्य तृतीयोद्देशकः। भग. सम्भा-वने। उत्त०७१२। परोक्षाप्तवादसूचकः। उत्त. १८६ क्रिया करणं तज्जन्यत्वात् कर्मापि क्रिया। क्रियत ६२० संशये। आव. २४०| परोक्षाप्तागमवादसंसूचकः। इति क्रिया कर्म एव। भग०१८२ करणं क्रियाआव० १३०| किल-लक्षणमेवास्येदमभिधीयते न पुनस्तं कर्मबन्धनिबन्धनचेष्टा। प्रज्ञा०४३५। प्रज्ञापनाया कोऽपि छेत्तुं वाऽऽरभत इत्यर्थसंसूचनार्थः। भग० २७६। द्वाविंशतितमं पदम्। प्रज्ञा०६। क्रिया। आव० ११६ । किराइं-किल। आव. ९११ अत्थिवादो। दशवै० १३ किराडयं-किराटकं द्रव्यम्। आव० ८२२ किरियाठाणा- क्रियास्थानानि करणं क्रिया-कर्मबन्धनि किरिकिरिया-तेषामेव वंशादिकम्बिकातोदयम्। आचा० बन्धनचेष्टा तस्याः स्थानानि-भेदाः-पर्यायाः ४१२ क्रियास्थानानि। सम० २५। सूत्रकृताङ्गस्य किरिमालए-किरिमालकः। दशवै. ५१। द्वितीयश्रुतस्कन्धे द्वितीयमध्य-यनम्। सम०४२। किरिय-क्रिया-सम्यग्वादः। आ०७६२२ चिकित्सा। आव० | सूत्रकृताङ्गस्य दवितीय मध्ययनम्। स्था० ३८७। मनि दीपरत्नसागरजी रचित [54] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy