SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] किंसंठिय-किं संस्थितम्-किमिव संस्थितम्। जीवा० किच्छदुक्ख-कृच्छ्रदुःखं-गाढशरीरायासः। भग०४७० ३७८१ किमिवसंस्थिताः किंसंस्थिताः। जीवा. १०४। किं |किच्छपाणो-कृच्छ्रप्राणः। उत्त०११८ संस्थितं-संस्थानं यस्याः यदिवा कस्येव संस्थितं- किच्छोवगयप्पाण-कष्टगतजीवितव्यः। ज्ञाता०२११| संस्थानं यस्याः सा किंसंस्थिता। सूर्य०७३। किटिभ-क्षुद्रकुष्ठविशेषः। जम्बू. १७०| नवमं किंसुकफुल्ल- किंशुकफुल्लंपलासक्सुमम्। स्था० ४२० क्षुद्रकुष्ठम्। प्रश्न. १६१। आचा० २३५ किंसुयपुस्करासी- किंशुकपुष्पराशिः। प्रज्ञा० ३६१। किट्ट-लोहादिमलः। आचा० ३२२ अच्युतकल्पे विमान किइ-कृतिः-अवनामादिकरणं, मोक्षायावनामादिचेष्टैव । | विशेषः। सम० ३९। ऊर्णाद्यवयवाः तन्निष्पन्नं वस्त्रम्। वा। आव०५११ बृह. २०१ आ। किइकम्म-कृतिकर्म-विश्रामणा। आव० ११८। कृतिकर्म, | किट्टइत्ता-कीर्तयित्वा-स्वाध्यायविधानतः संशुद्ध्य। वन्दनं, कार्यकरणम्। भग०६३७ वन्दनम्। आव० ८० उत्त० ५७२। गुरोविनयपूर्वकमिदमित्थं मयाऽधीतमिति सम. २३ ओघ. २श पादप्रक्षालनादि। ओघ०६३। निवेद्य। उत्त. १७२। द्वादशावतवन्दनम्। ओघ० १५६। किट्टति-अपगच्छति। बृह. २३३ अ। किई-कृतिः-द्वादशाव दिवन्दनम्। उत्त० १७। किट्टा-रोमविसेता। निशी. १२६ अ। कृतिकर्म वन्दनम्। दशवै. २४१। किट्टि-कीर्तितम्-भोजनवेलायाममुकं मया किच्च-कृत्यः-आचार्याणां वैयावृत्यम्। आव० २६०। प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्य्च्चारणेन। आव. कृतिः-वन्दनकं तदर्हतीति कृत्यः। उत्त० ५४। कृत्यं, ८५११ आसेवनीयं कालस्वाध्यायादि। आव० ५७३। कृत्यं किट्टिका-साधारणबादरवनस्पतिकायिकभेदः। जीवा० उचिता-नुष्ठानम्। उत्त०६५। २७ आचार्यादयभिरुचितकार्यम्। दशवै. २५० कृत्यः- किट्टिय-कीर्तितं-अन्येषामुपदिष्टम्। प्रश्न. ११३| आचार्यादिः। दशवै. २५०| आचार्यः। दशवै. २३५ माया। कीर्तिता-पारणकदिने अयमयं चाभिग्रहविशेषः। कृत निशी० ७७ आ। आसीद् अस्यां प्रतिमायां स चाराधित एवाधना किच्चकर- ग्रामकृत्ये नियुक्तः। ग्रामव्याप्तकः। निशी | मुत्कलोऽहमिति गुरुसमक्ष कीर्तनादिति। स्था० ३८८१ १७६ आ। कृत्यानि कुर्वन्ति-अनुतिष्ठन्ति कृत्यकराः | किट्टिसं-ऊर्णादीनां यदुद्धरितं किट्टिसं तन्निष्पन्नं नियोगिनः। उत्त० ३०५। ग्रामचिन्तानियक्तः। बृह. सूत्रमपि ऊर्णादीनामेव दविकादिसंयोगतो निष्पन्नं ३१३आ। ग्रामकृत्ये नियुक्तः। बृह. ३३ | सूत्रम्, उक्तशेषा-श्वादिलोमनिष्पन्नं वा किट्टिसम्। किच्चणं-तत्र दिवसे क्षणिका विमुक्तकृषिलवनव्यापारा। | अनयो० ३५। कतवो वरक्को किट्टिसं। निशी. १२६ अ। ओघ०७२। कतनम्। बृह० २४१ आ। ऊर्णाद्यवयवनिष्पन्नं वस्त्रम्। बृह. २०१ आ। किच्चाइ-कर्तव्यानि यानि प्रयोजनानीत्यर्थः, अथवा किट्टिसिय-किल्विषिका भाण्डादय इत्यर्थः। भग०४८१ कृत्यानि नैत्यिकानि। ज्ञाता०९१। किट्टी-किट्टिजमवयवनिष्पन्नः। स्था० ३३८। किच्चिरस-कियच्चिरेण। आ०५५९। किट्टीया-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४ किच्चोवएसगो-कृत्योपदेशिकः कृत्यं कर्तव्यं किट्टेइ-कीर्तयति-पारणकदिने इदं चेदं चैतस्याः कृत्यं सावद्यानुष्ठानं तत्प्रधानाः कृत्या-गृहस्थास्तेषाम्पदेशः | तच्च मया कृतमित्येवं कीर्तनात्। भग० १२५। ज्ञाता० संरम्भसमारम्भरूपः स विद्यते यस्य सः। कृत्यंकरणीयं पचनपाचनखण्डनपे-षणादिको भूतोपमर्दकारी | किट्ट- वाहितं। निशी० २२। कृष्टम्। आव० ६३०| कृष्टं व्यापारस्तस्योपदेशस्तं गच्छतीति कृत्योपदेशगः कर्षणं लभ्यग्रहणायाकर्षणम्। जम्बू. १९४१ कृत्योपदेशको वा। सूत्र०४७। किट्ठ- देवविमानविशेषः। सम०९। वनस्पतिविशेषः। भग० किच्छं- कृच्छ्रम्। आव० ३८४१ ८०४१ ७२ मुनि दीपरत्नसागरजी रचित [51] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy