SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ [Type text ) काइओ - कायिकः । आव० ७७८ । काइमाईया गुच्छविशेषः । प्रज्ञा० ३२॥ काइय- कायिकी प्रश्रवणम् आव० ६३४॥ काइयसमाहि- कायिकीसमाधिः । आव ६१८ काइया चीयत इति कायः शरीरं यत्र भवा तेन वा निर्वृता कायिकी, क्रियायाः प्रथमो भेदः । भग० १८१| आव० ६११ । चीयते इति कायः शरीरं काये भवा कायेन निर्वृत्ता कायिकी । प्रज्ञा० ४३५ | क्रियाः - व्यापारविशेषः, तत्र कायेन निर्वृत्ता कायिकी कायचेष्टेत्यर्थः । सम० १० काइयामत्तो- कायिकीमात्रकम् । आव० ६३३ | काईया- कायिकी । आव० ५६ । काउंबरि- कादुम्बरि बहुबीजकवृक्षविशेषः प्रजा. ३ काउंबरिय- वृक्षविशेषः । भग० ८०३३ काउंबरो काकोदुम्बरखादिमवृक्षविशेषः आव• ८२८ काउज्जुय- कायर्जुकः- कायेन ऋजुरेव ऋजुकः । उत्तः ५९० | आगम- सागर - कोषः ( भाग :- २) काउज्जुवया ऋजुकस्य अमायिनो भावः कर्म वा ऋजुकता कायस्य ऋजुकता कायर्जुकता । स्था० १९६ । काउड्डावणे कार्याकर्षणहेतुः । ज्ञाता० १९९ । काउदर- काकोदरः - दर्वीकरसर्पविशेषः । प्रश्न० ८| काउय- कपोतः बहुकृष्णरूपः । प्रज्ञा० ८० काउलेसा कपोतलेश्या कपोतवर्णा लेश्या धूम्रवर्णा । स्था० १७५। काउस्सग्गो - कायस्योत्सर्गः कायोत्सर्गः । आव० ७७८ । काऊ लोहे धन्यमाने या कपोतः बहुकृष्णरूपोऽग्नेर्वणः । जीवा. १०३ | लेश्या कायवान् । आचा० २३१| काऊअगणि कृष्णाग्निः । सम० १३६॥ काऊअगणिवण्णाभा– कृष्णाग्निर्लोहादीनां ध्यायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः । सम० १३६ ॥ काए- काय :- शरीरं, देहः, बोन्दी, चयः, उपचयः, सङ्घातः, उच्छ्रयः समुच्छ्रयः, कडेवरं, भस्त्रा तनुः, पाणुरिति । आव ०७६७ पर्यायः सामान्यरूपो निर्विशेषणो जीवत्व लक्षणः विशेषरूपो नैरयिकत्वादिलक्षणः । प्रज्ञा० ३७9५१ अष्टाशीत पञ्चत्रिंशत्तमो ग्रहः। जम्बू० ५३८ । कापोतिका । बृह १०१ अ । काकः - वायसः । ज्ञाता० २०५ | कावोडी । निशीο मुनि दीपरत्नसागरजी रचित [Type text] १८७ अ । कवोडी | निशी० १८ अ । अष्टाशीत्यां पञ्चत्रिंशत्तमो महाग्रहः । स्था० ७९| कुहणविशेषः । प्रज्ञा० ३३| काओ - कायः, जीवस्य विवक्षितः सामान्यरूपो विशेषरूपो वा पर्यायविशेषः जीवा० १४०| काओ अरा- दर्वीकरसर्पविशेषः । प्रज्ञा० ४६ | काओली - साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३, । काकंदी- काकंदी-सुविधिनाथजन्मभूमिः । आव० १६० काकंधे- अष्टाशीत्यां महाग्रहे षट्त्रिंशत्तमः । स्था० ७९ । काक- भिक्षायां दृष्टान्तः । व्यव० १६३ आ । काकजंघा - काकजंघा - वनस्पतिविशेषः । सा हि परिदृश्यमानस्नायुका स्थूलसन्धिस्थाना च भवति इति तया जङ्घ- योरुपमानम्। अनुत्त० ४। काकणिरयणे- चक्रवर्त्तिनः सप्तमेकेन्द्रियरत्नम् । स्था [39] ३१८| काकणी- सूक्ष्मकण्ठगीतध्वनिः । स्था• ४७१ काकतालीयम् - अवितर्कितसम्भवः, न्यायविशेषः । आचा० १८ काकधडो- काकधृष्टः आक पापान काकन:- पञ्चमं महाकुष्ठम्। प्रश्न. १६९। काकनाद- कुष्ठविशेषः । आचा० २३५| काकमुख रथायभागः । जम्बू. २४९१ काकपद- मणिलक्षणविशेषः । जम्बू० १३८| काकलि- वनस्पतिविशेषः । भग० ८०३ | काकली - मनोज्ञगीतादि। उत्त० ६३३ | सूक्ष्मकण्ठगीतध्वनि। स्था० ४७% काकस्सर - श्लक्ष्णाश्रव्यस्वरम् । स्था० ३९६ । जम्बू ० ४० काकिणी - राज्यम् । बृह० १५४ अ । काकुः । जीवा० २६१| प्रज्ञा० २४७ काकूद- तालुकः। जम्बू० ११३ | जीवा० २७३ | काकुयं काकुदं तालु प्रश्न. ८२ काकोदरो - काकोदरः, दर्वीकसरसर्पविशेषः । जीवा० ३९ | काकोली- साधारणवनस्पतिविशेषः । आचा० ५७१ कागंदी- काकन्दी नगरीविशेषः । खेमतेऽवि गाहावतीनगरी अन्त० २३| जितशत्रुराजधानी। अनुत्त० २। भद्रसार्थवाही - स्थानम्। अनुत्त०८। कागंदीए काकन्दीनगरी तद्भवः । ज्ञाता० १६३ "आगम- सागर- कोषः " [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy