SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ [Type text ) कलकलेइ– कलकलायति भवजलधौ क्वथयति । आव ० ५६७ । कलगिर :- व्यक्तवाचः। जम्बू. १२७॥ आगम - सागर - कोषः ( भाग :- २) कलणाय- कलनादः । उत्त० १५० | कलत्तं यस्मात् सर्व आत्ते गृह्णाति तस्मात् कलत्रम् । निशी० २०५ आ । कलन्दं - कुण्डं - कलन्दम् । उपा० २२१ कलभा - बालकावस्थाः । ज्ञाता० ६७ | कलभाणिणी - कलभानना-स्वरमनोज्ञानना। व्यव० २२६| कलमल - जठरद्रव्यसमूहः । स्था० १४५। कलमलजंबाल- मूत्रादिकर्दमः । मरण० । कलमसानि कलमशालिः, शालिविशेषः । जम्बू. Pom कलमा - तन्दुलाः । आ० २३८ कलमाल-बिंदु निशी० ४५अ कलमोडण | निशी० १६६ अ । कलमोडियं । निशी० १३८ आ कलयल - कलकलः - अव्यक्तवचनः । भग० ११५| उपलभ्यमानवचनविभागः । म गच्छा० ११५ | कलयलसद्द - कलकलशब्दः । आव० २३१| कलनं प्रथमसप्ताहो गर्भावस्था तन्दु० । | कलश:- भाजनविधिविशेषः । जीवा० २६६। - । कलस– कलशः–महाघटः । जम्बू० १०१ | कलशः-ताम्रादिकलश - उपकरणवस्तु । दशकै १९४ कलसए- कलशकाः - आकारविशेषवन्तः । उपा० ४० | कलसिंबलिया- कलसिंवलिका कलायाभिधानधान्यफलिका भग० २९० कलंसिअ - लघुतरकलश एव कलशिका | अनुयो० १५३ | कलसीपुरं कलशीपुरं, कृतिकर्मदृष्टान्ते पुरम् । आव ० ५१४| कलहंस- लोमपक्षिविशेषः । प्रज्ञा० ४९ | कलहंसःलोमपक्षी - विशेषः । जीवा० ४१| कलह कलह--वचनराटिः भग० १९८० जम्बू० १२५ भण्डनम् । आ० ४९९ | वाचिको विग्रहः । उत्त० ३४७ | क्रोधः । उत्त० २९१॥ इह प्रेमहासादिप्रभवं युद्धम् । भगः ५७३] महता शब्देनान्योऽन्यमसमञ्जसभाषणम्। भग० ५७२ | राटिः । प्रज्ञा० ४३८ । भग० ८० । राटिः । प्रज्ञा० ९६ । मुनि दीपरत्नसागरजी रचित [Type text] स्था॰ २६। विरोधवाचिकः । उत्त० ४३५ | वादिगो । निशी. ७१ आ कलहः- राटिः । जीवा. १७३३ वाग्युद्धम् । ज्ञाता० २२० | जीवा० २८३ | वचनभण्डनम्। प्रश्न० ९२ द्वादशं पापस्थानकम्। ज्ञाता० ७५ | वाचिककलहः । प्रश्न० ९७ । भंडणं, विवादो निशी० ३५अ कलहकर - कलहकर :- भण्डनकरणशीलः । आव० ४९९ । कलहकरत्वं- कलहहेतुभूतकर्त्तव्यकारित्वम्षोडशममसमा-धिस्थानम् । प्रश्न० १४४ | कलहकारी - आत्मना कलहं करोति तत्करोति येन कलहो भवति, सप्तदशममसमाधिस्थानम् । आव० ६५३ | कलहगे - कलभकः । ओघ० १५८ | [33] कला मात्रा सूर्य ८ धनुर्वेदादिः । प्रश्न०६४ अंशः । स्था० ४९७ | योजनस्यैकोनविंशतिभागच्छेदनाः एकोनविंशतिभागरूपा इति भावः । सम० ३७ | विज्ञानम् । सम• ८३ । वट्टचणया । दशकै० ९२ वहचणगा। निशी. १४४ स्था० ३४४ द्विसप्ततिसु निपुणा लेखादिका प्रश्न ९७५ कलाइरिय कलाचार्यः उत्त०] १४८० कलाओ— कलादः। आव० ३७३ | कलनानि कलाः, विज्ञानानि जम्बू- १३६१ कलाचिका - हस्तमूलम्, कटकं, आभरणविशेषः । प्रज्ञा० ८८ कटकम् । जीवा० १६२ | कलाद- सुवर्णकारः निशी० ४३ अ कलादो नाम्ना मूषिकारदारक इति पितृव्यपदेशेनेति । ज्ञाता० १८७ कलाय– कलादः–सुवर्णकारः । बृह० १०७ आ। ज्ञाता १४२॥ प्रश्न० ३०| वनस्पतिविशेषः । भग० ८०२ कलायाः-चणकाकारा धान्यविशेषाः । उपा० ५ | कलाया- कलायाः वृत्तचणवादि । भग. २७म कलायकाः- वृत्तचणकाः । दशवै० १९३। कलायाःचणकाकारा धान्य- विशेषाः । उपा० ५| | कलालकुलं कलालकुलम् । आव० ३९६ ॥ कलाव - कलापः- ग्रीवाभरणविशेषः । उपा० ४४। कलापःकण्ठाभरणविशेषः। भग० ४५९ | कलापः - भूषणविधिविशेषः । जीवा २६९॥ कण्ठाभरणविशेषो मेखलाकलापः । ऑप. फ्फा कलावओ कलापक:- अंशानां सवर्णनं सवर्ण, सवर्ण:सदृशीकरणं यस्मिन् सङ्ख्याने तत् कलासवर्णम् । स्था "आगम- सागर- कोषः " [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy