SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] लेपसिक्थाद्य-पनयेनेनात एव परमशुचिभूतः। भग. प्रथमं नाम। प्रश्न ४३। १६४। अहिंसायाः चतुष्पञ्चाशत्तमं नाम। प्रश्न. ९९। चोरियं-चौर्यम्। आव० ३५४। चोक्षाः- पिशाचभेदविशेषः। प्रज्ञा०७० चोरी-चौरी। दशवै.४१ चोज्जपसंगी-चौर्यप्रसक्तः-आश्चर्येषु कुहेटकेषु प्रसक्त चोरोदरणिक-देसरक्खिओ। निशी. १९५आ। इत्यर्थः। ज्ञाता० २३८१ चोल-चोलपट्टकः। ओघ.११११ चोदना- प्रोत्साहकरणम्। व्यव. २० आ। चोलक- बालचूडाकर्म, शिखाधारणमिति। प्रश्न. १४० चोद्दहजण- तरुणलोकः। ज्ञाता० २१९। चोलकादीनि-संघातिमानि। आचा०४१४। चोप्पडं-स्नेहः। ओघ. १४५ चोलगं-चूडापनयनं-बालकप्रथमम्ण्डनम्। प्रश्न. ३९। चोप्पालगो-चोप्पालको नाम प्रहरणकोशः। जीवा० २५७। | चोलपट्टको-चोलपट्टकः-परिधानवस्त्रः। प्रश्न. १५६। चोप्पाले-प्रहरणकोशः। भग. १७२। प्रहरणकोशः-प्रहरण- चोलपट्टागारो-चोलपट्टाकारः। आव०८५४। स्थानम्। राज०९३। चोला-चूडा-बालानां चूडाकर्म। आव० १२९। चोप्फाल-चोप्फालं नाम मत्तपारणम्। जम्बू. १२१| चोलोयणगं-चूडाधरणम्। भग० ५४४। चोयं- हारुणिभागाशे जे केसरा तं चोयं भण्णति। निशी० । | चोलोवणयं-चूडापनयनं-मुण्डनम्। ज्ञाता०४१। १२४ आ। भिन्नं चउभागादि तया चोयं भण्णति, चोल्लए-भोजनम्। उत्त० १४५ नक्खादिभिः अक्खं अंबसालमित्यर्थः। निशी. १२४ आ। चोल्लक-मनुष्यभवदृष्टान्ते ब्राह्मणविशेषः। आव. वंसहीरसंठितो चोयं भण्णति। निशी. २३ । त्वक्। ३४१५ बृह. १२६ । गन्धद्रव्यम्। जीवा० २६५, ३५१। त्वक्। चोल्लगं- परिपाटीभोजनम्। उत्त० १४५ प्रश्न०१६ भग०७१३ चोल्लग-चोल्लकं-भोजनम्। पिण्ड० ११३| निशी० २६९ चोयगं- गन्धद्रव्यम्। जीवा० १९१| अ। भोजनम्। आव० ३४१| चोयगसमुग्गयं-चोयकसम्द्रकम्। जीवा० २३४। चौद्दसम-चतुर्दश-उपवासषट्कम्। जम्बू. १५८ चोयगो-पीलितेक्षुच्छोदिका। आचा० ३५४। चौपग-चरः। निशी० ३२६ अ। चोयना-स्खलितस्य पुनः शिक्षणं चोदना। व्यव० ७२आ। | चौर्णं- बाहुलकविधिबहुलं, गमपाठबहुलं, निपातबहुलं, चोयपुड- त्वक्पुटं पत्रादिमयं तद्भाजनम्। ज्ञाता० २३२॥ | निपा-ताव्ययबहुलं ब्रह्मचर्याध्ययनवत्। जम्बू० २५९। चोयासव-चोयो-गन्धद्रव्यं तत्सारः आसवश्चोयासवः। -x-x-xजीवा० ३५११ चोओ-गन्धद्रव्यं तन्निष्पादय आसवः चोयासवः। प्रज्ञा० ३६४। छंटेउं-छण्टयति। आव० ८०० चोरकहा-चौरकथा-गृहीतोऽदय चौरं इत्थं च कदर्थितः छंद-छन्द-गर्वभिप्रायः। आव० १००। अभिप्रायः। दशवै. इत्या-दिका। दशवै० ११४१ १७१। स्वाभिप्रायः। आचा० ७८ अभिप्रायोबोधः। भग. चोरग्गाहो-चोरग्राहः-आरक्षकः। आव०४३५ दशवै.५२ ५०२अभिप्पाओ। निशी० २१७ आ। आयारो। निशी. उत्त. २१८ ३४ अ। गम्यागम्यविभागः। गणि०२१०। देशछ-न्दःचोरपलिकोटुं- कोलिन्दकोहूँ। निशी. १२८ अ। देशेष्ट, गम्यागम्यादिविचारः, देशकथायाः प्रथमभेदः। चोरपल्लि-चौरपल्ली। आव. ३७०।। आव० ५८१। प्रार्थनाऽभिलाषः, इन्द्रियाणां स्वविषयाभिचोरवंदपागड़ढिको-चौरवृन्दप्रकर्षकः-तत्प्रवर्तकः। लाषो वा। सूत्र. १९१। तत्तदवस्तुविषयाभिलाषात्मिका प्रश्न.५० इच्छा वा। उत्त० २२३। पद्यवचनलक्षणशास्त्रम्। औप. चोराय-चोराकं नाम सन्निवेशः। आव. २०६। चौरा। ९३। छन्दः-पद्यवचनलक्षणनिरूपकः। ज्ञाता० ११०| आव० २०२ पद्यलक्षण-शास्त्रम्। भग० ११२। छन्दनं छन्दःचोरिक्कं-चोरणं चोरिका सैव चौरिक्यं, अधर्मदवारस्य परानवृत्त्या भोगाभि-प्रायः। आचा० १२७। छन्दातस्वकीयादभिप्रायविशेषात्। स्था० ४७४। मुनि दीपरत्नसागरजी रचित [162] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy