________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
चरणविही- उत्तराध्ययनेषु एकत्रिंशत्तममध्ययनम्।। सः चर-मसमयनिर्ग्रन्थः। उत्त. २५७ सम०६४।
चरमाइं-चरमाणीति प्रश्नमुद्दिश्य प्रवृत्तत्वात्, चरति-उपपद्यते। सूर्य. १११
प्रज्ञापनाया दशमं पदम्। प्रज्ञा०६। चरमंतपएस-चरमाण्येवान्तवर्तित्वात
चराइं- चराणि अनियततिथिभावित्त्वात्। जम्बू. ४९४। अन्ताश्चरमान्तास्तत्प्र-देशश्च चरमान्तप्रदेशः। प्रज्ञा० चरामि-आसेवयामि। आव. ५६७। २२९।
चरि-चारिः-आजीविका। उत्त० ११९। अचारिच्चरित्वा चरम-चरम-पर्यन्तवतिः । प्रज्ञा. २२८। चरमम्। प्रज्ञा० च। उत्त० ४४८ २३४। चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः चरिअ-चरिका-नगरप्राकारान्तरालेऽष्टहस्तप्रमाणो परमामहा-स्थितयो महाकर्मतरा
मार्गः-द्वारं व्यक्तम्। जम्बू. १०६। गृहाणां प्राकारस्य इत्याद्यर्थप्रतिपादनार्थः। एकोनविंश-तितमशतके चान्तरेऽष्टहस्त-विस्तारो हस्त्यादि पञ्चम उद्देशकः। भग०७६१। प्रान्तं पर्यन्त-वति। भग० सञ्चारमार्गश्चरिकाः। अनुयो० १५९| ३६५आव० ८५२। शैलेशीकालान्त्यसमय-भावी। प्रज्ञा० चरिअकामो- चरितुं कामः-भक्षयितुं कामः। ओघ० ३९। ३०३। अर्वाग्भागवति स्थित्यादिभिः। भग०६३० चरिआ- ग्रामादिष्वनियतविहारित्वम्। सम०४१। चरिका चरमः-यस्य चरमो भवो भविष्यति स चरमः। भग. संदेशकारीणी दासी। आव० ३४९। चरिका-परिव्राजिका। २५९।
ओघ.१९४१ चरमअचरिमसमय-चरमास्तथैव अचरमसमयाश्च चरित्त-चारित्रं-विरतिपरिणामरूपेण क्षायिकभावापन्नम् प्रागुक्तयु-क्तेरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्तिनो | जम्बू. १५१। चर्यते-मुमुक्षुभिरासेव्यते तदिति, चर्यते ये ते चरमाचर-मसमयाः। भग० ९६९।
वा गम्यते अनेन निर्वृत्ताविति चरित्रं, अथवा चयस्य चरमचरमनामनिबद्धनाम-चरमपूर्वं मनुष्यभव
कर्मणां रिक्तीकर-णाच्चरित्रं निरुक्तन्यायादिति, चरमदेवलोक-भव-चरमच्यवन-चरमगर्भसंहरण
चारित्रमोहनीयक्षयायाविर्भूत आत्मनो विरतिरूपः चरमभरतक्षेत्रावसर्पिणी-तीर्थकरजन्माभिषेक
परिणामः। स्था० २४। चर्यते आसे-व्यते यत्तेन वा चरमबालभाव-चरमयौवन-चरमकाम-भोग
चर्यते-गम्यते मोक्ष इति चरित्रं-मूलोत्तरगुण-कलापः। चरमनिष्क्रमण-चरमतपश्चरण-चरमज्ञानोत्पाद-चरम- स्था० ५२। चरन्त्यनिन्दितमनेनेति चारित्रम्। अनुयो. तीर्थप्रवर्तन-चरमपरिनिर्याणाभिनयात्मकः,
२२१। चरन्तिगच्छन्त्यनेन क्तिमिति चरित्रम्। उत्त. दवात्रिंशत्तमो नाट्यविधिः। जीवा. २४७।
५५६। चारित्रं चारित्रमोहनीयक्षयक्षयोपशमोपशमजो चरमचरमसमय-चरमाश्च ते
जीवप-रिणामः। भग० ३५०। मूलोत्तरगुणरूपम्। बृह. विवक्षितसङ्ख्यानुभूतेश्चरमसम-यवर्तित्वात् १७२। चारित्रं-बाह्यं सदनुष्ठानम्। राज० ११९। चरमसमयाश्च प्रागक्तस्वरूपा इति चरमचरम-समयाः। चारित्रं-सावद्ययो-गनिवृत्तिलक्षणम्। प्रश्न. १३२ भग०९६९
चयरिक्तीकरणाच्चारित्रम्। ओघ. ९। चरमनिदाघकालसमओ- चरमनिदाघकालसमयः- चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य ज्येष्ठमास-पर्यन्तः। जीवा० १२२
भावः। इहान्यजन्मोपाताष्टविधकर्मसञ्चयापचयाय चरमपाहडिआ- चरमप्राभृतिका-बादरा। दशवै० १६२१ चरणं चारित्रं, सर्वसावद्ययोगनिवृत्तिरूपा क्रियेत्यर्थः। चरमप्रदेशजीवप्ररूपी-जीवप्रदेशो निह्नवः। आव० ३११। आव० ७८। चारित्रम्। आव०७९३। चरमसमय-चरमसमयशब्देनैकेन्द्रियाणां मरणसमयो चरन्त्यनिन्दितमनेनेति चरित्रं क्षयो-पशमरूपं तस्य विवक्षितः स च परभवायुषः प्रथमसमय एव तत्र च भावः चारित्रं अशेषकर्मक्षयाय चेष्टेत्यर्थः। दशवै. २३। वर्तमानाश्चरमस-मयाः। भग० ९६९।
अनुष्ठानम्। ज्ञाता०८१। चरमसमयनियंठो- यश्चरमे-अन्तिमे समये वर्तमानः | चरित्तकसायकुसील- यः कषायाच्छापं प्रयच्छति स
मुनि दीपरत्नसागरजी रचित
[147]
"आगम-सागर-कोषः" [२]