SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] अनेकरथ्यापत-नस्थानम्। प्रश्न. ५८१ जीवा० २४६। चत्ता-स्वयमेव दायकेन त्यक्ता-देवद्रव्यात्पृथक्कताः। चन्द्रावलि- प्रविभक्ति - पञ्चमो नाट्यभेदः। जम्बू० प्रश्न. १०८। स्वयमेव दायकेन त्यक्ता ४१६। चन्द्रावलिप्रविभक्ति-सूर्यावलि भक्ष्यद्रव्यात्पृथक्कृता। भग० २९३। प्रविभक्तिसूर्यावलि प्रविभक्ति-वलयावलि प्रविभक्ति चनिकः- मतविशेषः। बृह. १७३ आ। आचा० १४६| हंसावली प्रविभक्ति तारावलि प्रवि-भक्ति-मुक्तावलि चन्द्रः- रत्नविशेषः। जीवा० १९१। प्रविभक्ति रत्नावलि प्रविभक्ति पुष्पावलि प्रविभक्तिचन्द्रकान्तः- चन्द्रप्रभः। जीवा० २३४। नामापञ्चमो नाट्यविधि। जीवा० २४६। चन्द्रकान्तायाः-मणयः। सम० १३६। स्था० २६३ चन्द्रास्तमयनप्रविभक्ति-चन्द्रास्तमयनप्रविभक्तिचन्द्रगुप्तः- चाणक्यस्थापितो राजा। व्यव० १४० आ। सूर्यास्तम-यनप्रविभक्त्यभिनयात्मकःनृपतिर्नाम। जम्बू. २६३। स्था० २८१। अस्तमयनास्तमयनप्रविभक्ति-नामा नवमो चन्द्रनखा-खरदूषणपत्नी। प्रश्न० ८७ नाट्यविधिः। जीवा० २४६। चन्द्रप्रतिम-प्रकीर्णतपोविशेषः। उत्त०६०११ चन्द्रिका-आधाकर्मपरिभोगे गुणचन्द्रवेष्ठिनः स्त्री। चन्द्रप्रभः- मणिविशेषः। जीवा. २६) पिण्ड०७४। चन्द्रभागा नदीविशेषः। स्था०४७७ चन्द्रोद्गमपविभक्ति-चन्द्रोद्गमप्रविभक्तिचन्द्रमण्डलप्रविभक्ति-चन्द्रमण्डलप्रविभक्ति सूयोद्गमप्रविभ-क्त्यभिनयात्मकःसूर्यमण्डलप्रवि-भक्ति-नागमण्डलप्रविभक्ति उगमनोद्गमनप्रविभक्तिनामा षष्ठो नाट्यविधिः। जक्षमण्डलप्रविभक्ति-भूतम जीवा० २४६। ण्डलप्रविभक्त्यभिनयात्मकामण्डलप्रविभक्तिनामा चन्द्रोद्योतः- द्वीपः समुद्रोऽपि च। प्रज्ञा० ३०७ दशमो नाट्यविधिः। जीवा० २४६| चपलकाः- आलिसन्दकाः। जम्बू० १२४ चन्द्रमासः- मुहर्तपरिमाणमष्टौ शतानि चपलितः-भाजनविधिविशेषः। जीवा. २६६। पञ्चाशीत्यधिकानि। सूर्य. ११| चप्पडए-चप्पलकाः-चतुष्पलाः। बृह. २०३ अ। चन्द्रमुखा- मूलद्वारविवरणे धनदत्तपत्नी। पिण्ड० १४४१ | चप्पडग-चप्पडकः-काष्टयन्त्रविशेषः। प्रश्न. १७५ चन्द्ररुद्र-जो पुण खरफरुसं भणतो आयरिओ। निशी चप्पटिका-अप्सरो निपातो नाम चप्पटिका। प्रज्ञा० ६०० १३५ अ। जीवा० १०९। अङ्गुष्ठमध्यमाङ्गुलिकृतः आस्फोटः। चन्द्रहासं-परमासवविशेषः। जीवा. १९८१ भग. २६९। चन्द्रागमनप्रविभक्ति-चन्द्रागमन-सूर्यागमन- | चप्पुडिया-चप्पुटिका। आव० ५३६। अप्सरो निपातोचप्पुप्रविभक्त्यभिन-यात्मक-आगमनागमनप्रविभक्तिनामा टिका। जीवा० ३९९। चप्पुटिका अङ्गुलीद्वयोत्थः सप्तमो नाट्यविधिः। जीवा. २४६| शब्दः। उत्त. १०८ चन्द्रादि- गच्छविशेषः। प्रश्न. १२६। चप्फलिगाइय-कौतूहलिकं-आशीर्वादः। आव० ४३२॥ चन्द्रानना-आज्ञाऽऽराधनखण्डनादोषदृष्टान्ते चप्रलापः-नकुलः। उत्त० ६९९। पुरीविशेषः। पिण्ड०७६। मूलद्वारविवरणे चमक्कं-चमत्कारं। गच्छा० । धनदत्तनगरी। पिण्ड. १४४१ चमढण-प्रवचनोक्तैर्वचनैः खिंसनं करोति। ओघ०४३। चन्द्रावतंसः-आज्ञाराधनखण्डनादोषदृष्टान्ते राजा। निर्भर्त्सनम्। बृह. २१५ आ। पिण्ड०७६ चमढने-मर्दने। ओघ० १२६) चन्द्रावरणप्रविभक्ति-चन्द्रावरणप्रविभक्ति चमढिउं- मर्दित्वा। आव०४०५। सर्यावरणप्रविभ-क्त्यभिनयात्मक चमढियं-विनाशितम्। व्यव. १८४ अ। आवरणावरणप्रविभक्तिनामा अष्टमो नाट्यविधिः। चमत्ता -तिरस्कृत्य। आव. २०४। मुनि दीपरत्नसागरजी रचित [144] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy