SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] घट्टिओ-घट्टितः-मुद्रितः। दशवै. ९२ घडमुहपवत्तिए-घटमुखेनेव कलशब्दनेनेव प्रवर्तितः घट्टित-घट्टितः-प्रेरितः। प्रश्न. ५९। सष्ठतरं परितापितः। प्रेरितः घटमुखप्रवर्तितः। सम० ८५। बृह० ९१ आ। घडा-गोष्ठी। बृह. १८८आ। गोट्ठी। निशी. १५६ आ। घट्टितघट्टनं-घट्टितानि-संबद्धानि घट्टनानि जालादीनि महत्तरानुमहत्तरादिगोष्ठीपुरुषसमवायलक्षणा। बृह. ९ चल-नानि यस्य सः। आव० ५४०, ५४६। ओघ० १८१। आ। घटा-समुदायः। भग० ८३। घट्टिय-घट्टितः-सुविहितोपायः। धीवरादिकृत उपायः। घडाविओ-योजितः। आव०६८८१ पिण्ड० १७१। घट्टितः-स्पष्टः। प्रश्न. ६०| परस्परं घडिगा-घटिका-मृन्मयकल्लडिका। सूत्र० ११८ घर्षयुक्ता। जम्बू० ३७ घडितव्वं-घटितव्यं-अप्राप्तु योगः कार्यः। स्था० ४४१। घट्टे-घट्टयति अगुल्या मसृणानि करोति। ओघ. १४३ | घडिय-घटितं-संयोगो जातः। आव० ८२४। कुपितम्। घट्टेइ-घट्टयति स्पृशति। ओघ० २११। हस्तस्पर्शनेन दशवै. १९५४ घट्टय-ति। ज्ञाता०९६। घडियनाती-घटितज्ञातिः-दृष्टाभाषितः। व्यव० ८५अ। घट्टे-घट्टयित्वा-तिरस्कृत्य। ओघ. १९२ घडियल्लय-घटितः। आव०४१०| घट्ट-घृष्टं पाषाणादिना उपरि घर्षिते। सूर्य. २९३। जीवा. | घडियव्वं-अप्तानां संयमयोगानां प्राप्तये घटना कार्या। १६० भग० ८४८1 अप्राप्तप्राप्तये घटना कार्या। ज्ञाता०६० घट्ठा-घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत्। | घडीमत्तयं-घटीमात्रकं-घटीसंस्थानं सम० १३८ प्रज्ञा० ८७ घृष्टा इव घृष्टा खरशाणया मृन्मयभाजनविशेषः। बृह. २६ आ। पाषाणवत्। जम्बू. २०॥ येषां-जङ्घे लक्ष्णीकरणार्थं | घडेति-घटयन्ति संयोजयन्ति। जम्बू० ३९४। फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घडेमि-घटयामि। आव० ४२० धृष्टाः। अनुयो० २६। घृष्टा इव घृष्टा खरशाणया घणंगुले-घनाङ्गुलम्। अनुयो० १७३। प्रतरश्च सूच्या प्रतिमेव। औप० १० घृष्टाजवास् दत्तफेनका। ओघ० गणितो दैर्येण विष्कम्भतः पिण्डतश्च समसङ्ख्यं ५५ घृष्टा। स्था० २३२॥ घनाङ्गुलम्। अनुयो० १५८ घड-घटकारः-कर्मजायां बुद्धौ दृष्टान्तः। नन्दी. १६५। | घणं-अन्यान्यशाखाप्रशाखानप्रवेशतो निबिडा। जीवा. घटा-समुदायरचना। भग० २१५ १८७| घनं-वादित्रविशेषः। जम्बू०४१२ घनम्। आव० घडओ-घटः। आव०४२३| घटकः। आव० ५५९। २०८, ८४८ घनं-कांस्यतालादि। जीवा० २६६। निविडा। घटक- घटकः। अनुयो० १५२। ओघ० ३०| निश्छिद्रम्। ज्ञाता० २ घनं-कंसकादि। जीवा. घडणं-घटनं-अप्राप्तसंयमयोगप्राप्तये यत्नः। प्रश्न. २४७। देवविमानविशेषः। सम० ३७ कोटगपड़गादिगंधा। १०९। निशी० १ अ। कलषः। बृह. १३८ । घनः- यस्य राशेर्यो घडण-घटकः-लघुर्घटः। जम्बू. १०१। वर्गः स तेन राशिना गुण्यते ततो घनो भवति। प्रज्ञा० घडणजयणप्पहाणी-घटनं-संयमयोगविषयं चेष्टनं २७५) निविडप्रदेशोपचयः। सूर्य २८६। घनाकारं यतनं-तत्रैवोपयुक्तत्त्वं ताभ्यां प्रधानः-प्रवरः वादित्रम्। सूर्य. २६७। व्याप्ताः । प्रज्ञा० ३६। घनःघटनयतनप्रधानः। उत्त० ५२२॥ सङ्ख्यानं यथा द्वयोर्घनोऽष्टौ। स्था० ४९६। घनःघडदास-घटदास। आचा० ३८८1 बहुलत्तरः। जीवा० २०७। स्त्यानीभूतोदकः पिण्डभूतो घडदासी-घटदासी-जलवाहिनी। सूत्र. २४५) वा। जीवा० ९१| घनं-काश्यतालादिकम्। भग० २९७) घडभिंगारो-घटभृङ्गारः-जलपरिपूर्णः कलशभृङ्गारः। जम्बू. १०२। चतुःषष्टिपदात्मकं तपः घनतपः। उत्त. औप०६९। ६०१ घडमुह- घटमुखं, घटकमुखमिव मुखं घणकडियकडिच्छा-अन्योऽन्यं शाखानप्रवेशाद तुच्छदशनच्छदत्वात्। भग० ३०८५ बहलनिरन्त-रच्छायः। भग०६२८। मुनि दीपरत्नसागरजी रचित [131] "आगम-सागर-कोषः" [२]
SR No.016134
Book TitleAgam Sagar Kosh Part 02
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages200
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy