________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
४५
३९४१
गंधमायण-पर्वतविशेषः। प्रश्न. १६१। स्था०७१। गन्धेन | गंधव्वघरगा- गीतनृत्याभ्यासयोग्यानि गृहकाणि। जम्बू० स्वयं मादयतीव दमयति वा तन्निवासिदेवदेवीनां मनांसि इति गन्धमादनः। जम्बू. ३१५ गन्धमादनः- गंधव्वछाया- गन्धर्वछाया। प्रज्ञा० ३२७। वक्षस्कारगिरि। जम्बू. ३१२। गन्धमादनः
गंधव्वणगरं- गन्धर्वनगरंवक्षस्कारपर्वतविशेषः। जीवा० २६३
सुरसदनप्रासादोपशोभितनगरा-कारतया। तथाविधनभः गंधमायणकूडे- गन्धमादनकूटम्। जम्बू. ३१३
परिणतपुद्गलराशिरूपम्। जीवा० २८३। अन्यो० १२१| गंधमायणा- गजदन्तविशेषः। स्था० ८०
गंधव्वणागदत्तो- गन्धर्वनागदत्तःगंधर्वकण्ठः- गन्धर्वकण्ठप्रमाणो रत्नविशेषः। जीवा० कषायप्रतिक्रमणोदाहरणे गान्धर्वप्रियः श्रेष्ठितः। आव. २३४१
५६५ गंधर्वानीकं-सैन्यविशेषः। जीवा. २१७।
गंधव्वनगर- गन्धर्वनगरं-आकाशे व्यन्तरकृतं गंधवट्टए- गन्धचूर्णम्। विपा० ८६।
नगराकार-प्रतिबिम्बम्। भग. १९६। गंधवट्टओ- गन्धवर्तकः। आव० १२३।
गंधव्वनयर- गन्धर्वनगरं-यत् गंधवट्टयं- गन्धवर्तकं-गन्धद्रव्यचूर्णपिण्डम्। जम्बू० चक्रवादिनगरस्योत्पातसू-चनाय संध्यासमये तस्य
नगरस्योपरि दवितीयं नगरं प्राकारा-ट्टलकादिसंस्थितं गंधवट्टि- गन्धवतिः-गन्धद्रव्याणां
दृश्यते। व्यव० २४१ । गन्धयुक्तिशास्त्रोपदेशेन निर्वतितगुटिका। सम. १३८१ | गंधव्वपन्नगो- गन्धर्वप्रज्ञकः। आव. १४४| गंधवट्टिभूए- गन्धवर्तिभूतं-सौरभ्यातिशया
गंधव्वलिवी-लिपिविशेषः। प्रज्ञा० ५६। गन्धद्रव्यगुटि-काकल्पम्। औप० ११
गंधव्वसमय-गन्धर्वसमयः-नाटयसमयः। जीवा. २६६। गंधवट्टिभूया- गन्धवतिभूतानि-सौरभ्यातिशयाद् जम्बू० १०१। गन्धद्रव्य-गुटिकाकल्पानि। प्रज्ञा०८७। सौरभ्यातिशयाद | गंधव्वा-नारुजातिविशेषः। जम्बू. १९३। वाणव्यन्तरभेदगन्धद्रव्यगु-टिकाकल्पाः। जम्बू० ५१।
विशेषः। प्रज्ञा०६९। गंधवतिभूए- गन्धवतिभूतः-सौरभ्यवतिभूतः। जीवा० | गंधव्विया- गान्धर्विकाः-सङ्गीतकलानिपुणः। दशवै० ४४,
२०६। गंधवासा- गन्धवर्षः-कोष्ठपुटपाकवर्षणम्। भग० २००। । गंधसमिद्धो-गन्धसमृद्धः-गन्धिलावत्यां वैताद्यपर्वते गंधवुढी- गन्धवृष्टिः-कोष्ठप्टपाकवृष्टिः। भग० १९९। गान्धा-रजनपदे नगरविशेषः। आव. ११६) गंधव्वं- गन्धर्वं नाट्यादि। जीवा० १९४| गन्धर्व-नृत्यं | गंधसमुग्गय- गन्धद्रव्यैरतिविशिष्टै परिपूर्ण भृतः समुद् गीत-युक्तम्। विपा० ४७। गान्धर्व-गीतम्। आव० ५६५। गकः गन्धसमुद्गकः। प्रज्ञा० ६०० गान्धर्वं नगरविकुर्वणम्। आव० ७३५। गन्धर्व - | गंधसमुद्धं-विद्यामन्त्रद्वारविवरणे धनदेवनगरम्। मुरजादिध्वनिसनाथं गानम्। भग० ३२३। गन्धर्वैः कृतं पिण्ड० १४१ गान्धर्वं नाट्यादि। जम्बू० ३९।
गंधसयं- गन्धशतं-गन्धाङ्गशतम्। जीवा० १३५१ पदस्वरतालावधानात्मकम्। जम्बू० ३९। गन्धर्वः- गंधहत्थी- गन्धहस्ती-हस्तीविशेषः। भग०७१ गन्धर्वजातीयो देवः। प्रज्ञा. ९६। जीवा० १७२। एकविंश- | अनयोगप्रका-ण्डः। व्यव० २५८१ तितमो मुहूर्तः। जम्बू० ४९१। सूर्य. १४६। गान्धर्वः- गंधहस्ती-आचार्यविशेषः। आचा. १। विवाहविशेषः। आव० १७४।
गंडहारग-गन्धहारकः-चिलातदेशनिवासी गंधव्वगणो- गन्धर्वगणः-गन्धर्वसम्दायः। प्रज्ञा. ९६। म्लेच्छविशेषः। प्रश्न. १४१ गंधव्वघरगं- गन्धर्वगृहकं-गीतनत्याभ्यासयोग्य गंधांगगृहकम्। जीवा० २००
वालकप्रियङ्गपन्नकदमनकत्वक्कन्दनोशीरदेवदार्वादि।
४५
मुनि दीपरत्नसागरजी रचित
[101]
"आगम-सागर-कोषः" [२]