SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ૨૦૮૧ परिच्छेदनम्। स्था० २८३। अवष्टम्भः। ओघ० २११| | सामायिकसाधूनामवश्यं भविनः। स्था० २७४। सामान्यार्थस्या-शेषविशेषनिरपेक्षानिर्देश्यस्य | अवडिंसगमयं-अवतंसकभूतम्, शेखरकल्पम्, रूपादेरवग्रहणम्। आव० ९| प्रधानमित्य-र्थः। प्रश्न. १३७। अवग्रहावधि-कारणे आपन्ने संयमार्थं यो गृह्यते। ओघ. | अवडेंसग-अवतंसकः, शेखरकः। भग० ३२२ अवडं- कृकाटिकाम्। भग० ३७९। अवघाटनप्रायश्चित्तं- शेषप्रायश्चित्तानि शोधयति। अवड्ढं- अपार्द्धम्, अर्धमात्रम्। सूर्य ३०, १०४१ व्यव. ९३आ। अर्द्धध्रुवमात्रम्। ओघ० ८६। अवच-जघन्यः । सूत्र. १९२। अवड्ढक्खेत्ता- अपार्द्धक्षेत्रम्, अपार्द्ध-समक्षेत्रापेक्षया अवचए-अपचयः, ह्रासः, शरीरेभ्यउ पुद्गलानां अर्द्धमेव क्षेत्रम्। स्था० ३६७ विचटनम्। प्रज्ञा० ४३२। देशतोऽपगमः। भग. ५४० अवड्ढखेत्तं- अपार्द्धक्षेत्रम्, अर्धमात्रक्षेत्रम्। सूर्य. १०४। अवचयो-अपचयः-हीनत्वम्। सूर्य. १६) पञ्चदशमुहूर्तभोग्यं नक्षत्रं अभिचिर्वा, अवचनम्-त्रिविधवचनप्रतिषेधः। स्था० १४१। पञ्चदशमुहूर्तभोग्यानि भरणी आर्द्रा अश्लेषा अवचूल-अवचूलम्। भग० ३१८ स्वातिज्येष्ठा च। बृह. १४८ आ। अवच्चलेणसारक्खणा-अपत्यलयनसंरक्षणा। आव. अवड्ढगोलावलिच्छाया-अपार्द्धगोलावलिच्छाया, ४०५५ गोलानामा-वलिर्गोलावलिस्तस्या छाया अवच्चे-अपत्ये। आव० १९९| गोलावलिच्छाया अपार्द्धायाः-अपार्द्धमात्राया अवच्छेए-अवच्छेदः। देशः। स्था० २०५१ गोलावलेश्छाया। सूर्य.९५४ अवजाते-अपजातः-अप-हीनः, जातोऽपजातः, पितुः अवड्ढचंदो- अपार्धचंद्रः-अर्धचंद्रः। ब्रह. १०९ अ। सकाशादीषद्धीनगुणः। स्था० १८४। अवड्ढवाविसंठित-अपार्द्धवापीसंस्थितः। सूर्य. १३० अवज्जं-अवद्यम्, पापं। आव० ३६४। अवड्ढा-अपार्द्धा। स्था० १४९। अवज्जपडिच्छन्नो-अवद्यप्रतिच्छन्नः, अवड्ढो-अद्ध। निशी. १४२ आ। पापप्रच्छादितः। आव० ५३७ अवड्ढोमोअरिया-अपार्भावमोदरिका, दवात्रिंशत्तोऽर्द्ध अवज्जभीरू-अवयभीरूः, साधः। ओघ० २२४। षोडश, एवं च अवज्जुत्तं-पृथग्भूतम्। आव०७५८। दवादशानामर्द्धसमीपवर्तित्वादपाभवमोदरिका दवादअवज्झा-अवध्या, गन्धिलविजयराजधानी। जम्बू० शभिरिति। औप० ३८ भग० २९२। ३५७ अवणए-अपनयः-पूजासत्कारादेरपनयनम्। स्था०४१८। अवज्झाणायरिए-अपध्यानाचरितः, अवणयं- एकान्ते स्थापनम्। बृह. २६४ अ। अप्रशस्तध्यानाचरितः। आव० ८३० अवणिज्जंतु-अपनीयन्ताम्। आव० ४३६। अवढिए-अवस्थितः, नित्यः। भग०७६० अवणितमूलो-अपनीतमूलः, अपनीतमूलत्रिभागः, एवमभयरूपतया। स्था० ३३३। निश्चलत्वात्। स्था० त्रिभाग-निर्वाटितवाटः, ऊर्श्वभागादपि। त्रिभागहीन ३३३। अवस्थितानि-शाश्वतानि। स्था० १४६। अवधेः इति। जीवा. २५५ पञ्चमभेदः। प्रज्ञा० ५४३। आव० २८१ अवणीओवणीयवयणं-अपनीतोपनीतवचनम्, अवडिय-अवस्थितः, स्थितम्। भग० ११९। अवर्द्धिष्ण। यन्निन्दित्वा प्रशंसति। प्रज्ञा० २६७। जीवा० २७२ अवस्थिता-स्वप्रमाणावस्थिता। जीवा० अवणीयं-अपनीतम्, स्थानान्तरस्थापितं निराकृतगणं ९९। स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताबहिः । वा। औप० ३९। समुद्रवत्। जम्बू० २७। अवणीयवयणं-अपनीतवचनम्, निन्दावचनम्। प्रज्ञा. अवट्ठिया कप्पा-अवस्थिताः कल्पाः २६७ गुणापनयनरूपम्। प्रश्न. ११८ निंदावचनम्। मुनि दीपरत्नसागरजी रचित [95] "आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy