SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] अनतिचारम्- छेदोपस्थापनीयभेदविशेषः। स्था० ३२३। | अनाहो- अनाथः, नाथरहितः, अनतिविलम्बितम्- वाण्यतिशयविशेषः। सम०६३। योगक्षेमकारिनायकाभावात्। प्रश्न. ११| अनध्यवसायः-संशयो विपर्ययो वा। आचा० १५० योगक्षेमकारिविरहितः। प्रश्न. १९। अनन्तकम्-समयभाषया वस्त्रमिति। स्था० ३४६) अनिंद-अनिन्दयम, सामायिकसप्तमपर्यायः। आव० अनन्तरवल्ली-मात्रादयः षट्। बृह. ४२ आ। ४७४। अनन्यत्वद्रव्यशुद्धि-आदेशतो द्रव्यशुद्धेर्भेदः, यथा शुद्ध- अनिन्द्रियं-मनः। बृह. ९ । दन्तः । दशवै० २११। अनिकाम- परिमितम्। बृह० ४ अ। अनपनीतम-वाण्यतिशयविशेषः। सम०६३। अनिन्दितः-किन्नरभेदविशेषः। प्रज्ञा० ७० अनब्भुवगओ- अनभ्युपगतः, अनिउणमई-अनिपुणमतिः। आव० ४९२१ श्रुतोपसम्पदाम्पसम्पन्नः। आव० १०० अनिग्गहे- अनिग्रहः-न विदयते इन्द्रियनिग्रहःअनभिग्रहिकः-मिथ्यात्वविशेषः। स्था० २७५ इन्द्रियनिय-मात्मकोऽस्येति। उत्त० ३४४। अनममाणे- अनममानान्, निघृणतया अनिज्जूहित्ता-अदत्त्वा। भग०७०१ सावद्यानुष्ठायिनः। आचा० २५४। अनिद्वं-अनिष्टम्, इष्यन्ते अनर्गलितकपाटम्- उद्घाटकपाटम्। ओघ० १६६। स्मेतीष्टास्तन्निषेधादनिष्टाः। भग०७२। अनर्थकम्-अर्थशून्यम्। आव०५१| अनिद्वता-अनिष्टता, अवल्लभता। भग० २३। अनलं- अनलम्-अभिष्टकार्यासमर्थं हीनादित्वात्। | अनिट्ठभओ-अनिष्ठीवकः, मुखश्लेष्मणोऽपरिष्ठापकः। आचा० ३९६। न अलो अनलः-अपच्चलः। निशी० २५। । अनलगिरी-अनलगिरिः, प्रदयोतस्य हस्ती, तृतीयं अनित्थंत्थं-अनित्थंस्थं, इदं प्रकारमापन्नमित्थं, इत्थं रत्नम्। आव०६७३ तिष्ठ-तीति इत्थंस्थं, न इत्थंस्थं अनित्थंस्थंअनलसा- उत्साहवन्तः। ओघ० १०० वदनादिशुषिरप्रति-पूरणेन अनवत्राप्यता-अविद्यमानमवत्राप्यं-अवत्रपणं लज्जनं पूर्वाकारान्यभाभावतोऽनियताकारमिति। प्रज्ञा० १०९। यस्य सः, अवत्रापयितुं-लज्जयितुमर्हः, शक्यो अनित्यत्वम्-अतावदवस्थ्यम्। जम्बू०२६ वाऽवत्राप्यो लज्जनीयः न तथा तद्भावः। उत्त० ३९। अनिद्देस-अनिर्देशदोषः, यत्रोद्देश्यपदानामेकवाक्यभावो अनवयग्ग-अनवदग्रम्, अनन्तम्। भग० २४८१ न क्रियते, एतादृशः सूत्रदोषविशेषः। आव० ३७४। अनवसर-अनागमः। आचा० १२२ अनिभृता-निष्ठुरवक्रोक्त्यादिरूपा। बृह. २१३ अ। अनाकारा-सामान्यांशग्रहणशक्तिः । भग०७३। अनिदोज्जं-अनिर्भयं, अस्वस्थम्। व्यव. २४३ आ। अणाघायं- अनाघात अमारिघोषणा। आचा० २६० अनियट्टि- अनिवृत्ति-शुक्लध्यानचतुर्थभेदरूपम्। उत्त. अनाचारश्रुतम्-सूत्रकृताङ्गस्य पञ्चममध्ययननाम। ५८९। स्था० ३८७ अनियट्टी- ग्रहविशेषः। स्था० ७९। जम्बू. ५३५॥ अनाचीर्णम्-अनारब्धम्। आचा. १४८। अनियओ-अनियतः, अनियतवृत्तिः । उत्त० २६९। अणाजुत्ता- अनायुक्ता-लोपकृता। ओघ. १८६) अनियतवृत्ति-अनियतविहाररूपा। उत्त० ३९। अनियतअनाद्यन्तं- आद्यन्तरहितम्। स्था० १२० । विहारः। स्था०४२३।। अनानुगामिकः- अनानुगामिकः-शृङ्खलाप्रतिबद्धदीप इव | अनियाओ-अनियता। ओघ०७३। यो गच्छन्तं पुरुषं नानुगच्छति। प्रज्ञा० ५३९। अनियाणे-अनिदानः, न विदयते निदानमस्येति अनाभवद्व्यहार-अस्वामित्वव्यवहार। आव०८२११ निराकाइक्षो-ऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत। अनाभोगिक-मिथ्यात्वविशेषः। स्था० २७। सूत्र. २६४ अणालीढं- अनालीढं-अनवबुद्धः। ओघ० २२७। | अनिरक्खिय-क्षिप्तः। आव०६८१। मुनि दीपरत्नसागरजी रचित [64] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy