SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ [Type text] व्यञ्जनावग्रहोत्तरकालमेकसा आगम-सागर- कोषः ( भाग :- १) मायिकमनिर्देश्यं सामान्यमात्रार्थ ग्रहणम् । प्रज्ञा- ३११। अर्थस्य सामान्यनिर्देश्यस्वरूपस्य शब्दादे: अवेतिप्रथमं व्यञ्जनावग्रहानन्तरं ग्रहणं परिच्छेदनमर्थावग्रहः सम० १२१ भग० ३४४५ व्यञ्जनावग्रहचरमसमयोपात्तशब्दाद्यर्थावग्रहणलक्षणः । आव० १० । अर्यते-अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थः- सामान्यरूपादेः प्रथमपरिच्छेदनमर्थावग्रहः । स्था० ५१ | अत्योभ- अस्तोभकं, वैहिहकारादिपदच्छिद्रपूरणस्तोभक-निपातशून्यम, सूत्रगुणः । आव० ३७६ | अथंडिलं- सचित्तभूमी निशी० ३८ आ अथ- अथशब्दः प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रति - वचनसमुच्चयेष्वित्यानन्तर्यार्थः स्था० ४९५ वाक्योपन्यासार्थः परिप्रश्नार्थो वा । भग० १४| प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु । प्रज्ञा० २४७ अथक्क- अप्रस्तावः । बृह० ५५ आ । अथक्कागओ - अकाण्डागतः । आव० ८०० | अथक्को अविश्रान्तः आव० १०२ रा अथालंदोग्गहो - यथालन्दिकावग्रहः । निशी० २३९ अ । अथाह जत्थ पुण बुड्डति नासिता तं निशी पटा अथिरो- अस्थिरः, क्षणावस्थायी सूत्र० ६ ॥ ६। अदंडे - अदण्डः, प्रशस्तयोगत्रयमहिंसामात्रं वा । सम० ५ । अदंसणो अन्धः स्था० १६५९ । अदक्खु - अदक्षः, अनिपुणः । सूत्र० ७४। अदृष्टः, अर्वा ग्दर्शनः । सूत्र. ४1 अदक्खुदंसणो अचक्षुर्दर्शन: अचक्षुर्दर्शनमस्यासौ, केवल दर्शनः सर्वज्ञः सूत्र. ७६४१ अदक्खेयव्वं ग्राह्यम् ओघ १६३। अदमेव अदृष्टवै उत्त० २१३| अदढो विणावि गेलण्णएण जो दुब्बलो निशी. १९८ अदण्णा विषादीकृता । निशी० ३२१अ अदत्तं - अदत्तम्, अदत्तद्रव्यग्रहणम्। प्रश्र्न० ४ | अवितीर्णम्, अधर्मद्वारस्य तृतीयं नाम । प्रश्न० ४३ | अदन्न - आत्मरक्षणपरा । बृह० १९० आ । अदसा - अदशा-दशिकारहिता क्षौमा ओघ० २१७१ मुनि दीपरत्नसागरजी रचित [Type text] [59] अदसी- अलसी । आव० ८५४ | अदिच्छाविज्जिहिह- अदित्सिध्येये, निषेत्स्येथे दशकै १०| अदि- अदृष्टम्, प्रत्यक्षापेक्षया अदृष्टम्। अग. १९७ २००१ अदिइलाभिय- अदृष्टिपूर्वेण दीयमानं गृहणाति सः । प्रश्नः १०६ | अदिट्ठहडा- अदृष्टाहृता अदृष्टोत्क्षेपमानीता, प्राभृतिका । आव० ५७६ । अदिट्ठि - अदृष्टे - तिरोहिते। ओघ० १६७ | अदिण्णे- अदत्तादानक्रिया, अदत्तादानाय यत्करणम्, क्रियायाः सप्तमो भेदः आव. ६४८१ अदिन्नादाणवत्तिए अदत्तादानप्रत्ययः । सम० २५ अदिन्ने- अदत्तादानक्रिया - आत्माद्यर्थमदत्तग्रहणम्। स्था० ३१६ | अदिस्समाणे- अदृश्यमानः, अनपदिश्यमानः । आचा० १३१| अदीणवं अदीनवन्तम्, अदीनं, दैन्यरहितम् । उत्तः २८ अदीणो- पसण्णमणो निशी. १८९ अ अदीन, अविक्लवः । उत्त० १२० | अदीनाकारयुक्तः । अनुत्त ४। शोकाभावः । अन्तः २२ अदु- अथ, 'अतः' इत्यर्थे सूत्र ६१ । अथवा उत्त० २९५| अदुअक्खरिय- जुगुप्सिता, अवट्यक्षरिका । निशी० १८ अ। अदुआलिआ मथिका, मन्थनकारिणी दशकै ६०% अदुक्खणया- अदुःखनता, दुःखस्य करणं दुःखनं तदविद्य-मानं यस्यासावदुःखन, तद्भावस्तत्ता अदुःखकरणमित्यर्थः । भगः ३०५ अदुगुधिअं- अजुगुप्सनीयम्, सामायिकाष्टमपर्यायः । आव० ४७४ | अदुडो- अद्विष्टः अदुष्टो वा दायके आहारे वा प्रश्न. १०९ | अदुतं अद्भुतं, अनुत्सुकम्। प्रश्न. ११२। अदुत्तरं अथोत्तरम्, अथवपरम्। भग० १५५ ३०६ । अथान्यत् जीवा. PEEI अथापरं । औप० ३७ अदुयं अशीघ्रम् भग० २९४१ “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy