SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ३३१ अणायवेतियं- छायायाम्। निशी० ७६ आ। अणासायणाविणअ-अनाशातनाविनयः, अणाया- अनात्मा घटादिपदार्थः। सम०५ उपचारविनयभेदः। दशवै. २४९। अणायार-अनाचारः, सावदययोगः। दशवै० २३३। अणासेवियं-अनास्वादितम्। आचा० ३२५१ अणायारो-अनाचारः। आव०७७८। गिलिते सति अणाहपव्वज्जा-उत्तराध्ययनस्य आधाकर्मणि दोषविशेषः, विंशतितमाध्ययननाम। सम०६४। यावल्लम्बनोत्क्षेपोत्तरकालम्। आव०५७६) अणाहप्पाओ-अनाथात्मानौ। आव०७१। व्यभिचारः। आव. ५७८ आचारस्य साध्वाचारस्याभावः अणाहसाला-अनाघशाला-आरोग्यशाला। व्यव० ५७आ। परिभोगतो ध्वंसः। व्यव० ९० अ। निशी० ३८ आ। अणारखं-अनारब्धम्, अनाचीर्णम्। आचा० १४८ अणाहसालालओ-अनाथशालालयः आचा० ११९| अणारिओ-अनार्यः म्लेच्छादिः। प्रश्न ५ करकर्माणः। | अणाहारो- अनिष्टं शोभनमपि न रोचते परि अणाहारो आचा. १८६] भवति। निशी. ५१ | अणारिय-आचार्य मुक्त्त्वा । बृह. २४५ अ। म्लेच्छाः । अणाय-अनाहतः, अनित्यपिण्डः, अनभ्याहृतो वा, स्था० ३०९। स्पर्धा-रहितः। भग० २९३। भग० २९४। अणारिया-कामकहा। निशी० २५८ अ। अनार्यः- अणिंगालं-रागपरिहारेणेत्यर्थः। प्रश्न. ११२ क्षेत्रभाषाकर्मभिर्बहिष्कृतः। सूत्र. ३९६। उत्त० ३५८। अणित-अनिर्गच्छन्। निशी० २५८ आ। अनार्यः-न आर्यः, अज्ञानावृतत्वादसदनुष्ठायी। सूत्र० । अणिंदियं-अनिन्दितं-शिष्टनिन्दयेन स्वपरप्रशंसादिहे-तुनाऽनुत्पादितम्। उत्त० ६६७। अणारोहए- अनारोहकः, योधवर्जितः। भग० ३२२॥ अणिंदिआ- अनिन्दिता, अष्टमी दिक्कुमारी। जम्बू. अणालावे-अनालापः कुत्सित आलापः। स्था० ४०७। ३८३| अणालिओ-अचेष्टा। आव० ३७० अणिदिया-अनिन्दिता, अधोलोकवास्तव्या दिक्कमारी। अणावडतो- अस्पृशन्। निशी. १८७ अ। आव० १२११ अणावसं-अवशम्। (मरण०) अणिंदिया- अनिन्द्रियाः अपर्याप्ताः, केवलिनः, सिद्धाः अणावाय-अनापातः। आचा० ३३५। अनापात-आपा- उपयोगतः। स्था० ३५५, ५१९। तादिरहिता उच्चारभूमी। दशवै. २३१। उत्त० ५१८ | अणिगणा-अनग्ना, अनग्ना नाम द्रुमगणाः। जम्बू० ९९। विजनम्। आचा० ३३९। स्त्र्याद्यापातरहितः। उत्त. अणिगामसुक्खा-अनिकामसौख्याः-अप्रकृष्टसुखाः। ६०८1 उत्त० ४०० अणावायमसंलोए-अनापातासंलोकम्। ओघ. १२२ अणिगिण-अनग्नत्वम्, सवस्त्रत्वं तद्धत्त्वादनग्ना अणाबाहो-मोक्खो। दशवै. १३ इति। सम० १८१ अणासगं-परिज्ञा। निशी० ३५२ आ। अनशनं। निशी. अणिगृहंतो- अनिगृहन, प्रकटयन्। आव० ५३४। २५८ । अणिगहियबलविरिए-अनिगहितबलवीर्यः, न निगहिते अणासए- अनश्वः, अश्वरहितः। भग० ३२२१ बलवीर्ये येन सः बलं-शारीरं वीर्य-आन्तरः अणासन्नं-अनासन्नं, यद्व्यासन्नं भावासन्नं वा न शक्तिविशेषः। आव. २५९। भवति। ओघ० १२३ अणिग्गहो- अनिग्रहः, अनिषेधो मनसो विषयेषु अणासवो-अनाश्रवः, मध्यस्थो रागद्वेषरहितः। सूत्र० प्रवर्तमानस्य, अब्रह्मण एकादशं नाम। प्रश्न०६६। २४४। कर्मबन्धनिरोधोपायत्वात्, अहिंसायाः स्वैरः। प्रश्न० ३१॥ पञ्चत्रिशत्तमं नाम। प्रश्न. ९९। अनास्रवा-व्रतविशेषाः। | अणिच्च-अनित्यम्, न नित्यमस्थिरत्वात्। प्रश्न. ९६| आचा० १८२। | अणिच्चमावासं-अनित्यावासः मुनि दीपरत्नसागरजी रचित [42] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy