SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ४३ लोकेनाभ्यर्हितः। आव० १४४। ४३ अणहं- अनघं, अक्षतम्। सूर्य. २९२। अणाउत्तआइयणया-अनायुक्तवस्त्रादिग्रहणता। स्था० अणहशब्दोऽक्षतपर्यायो देशश्यस्तेनाणहं-अक्षतं। जम्बू० २२११ अणाउत्तमज्जणया- अनायुक्तपात्रादिप्रमार्जनता। स्था० अणहवीया-अविणद्ववीया। निशी० ८०अ। ४३ अणहारए- ऋणधारकः। विपा०७२। अणाउत्तो-अनाकुलः-अक्षणिकता। बृह० ४४ आ। अणहारेणं-स्वदेशजाहाराभावेनेति। स्था० ५४। अणाउल-अनाकुलः, क्रोधादिरहितः। दशवै० १६६। अणहिअपरमत्था- अनधिगतपरमार्थाः। (गणि०) अणाउले-अनाकुलः, आचा० ४२४। अणहिकडा- अनधिकृता अणाउलो-अनाकुलः। आव०४०४। तल्लक्षणायोगतस्तत्रानन्तर्भाविनी। प्रज्ञा० २४८। अणाए-अनया। आव० ३९९। अणहियासिया-अनध्यासिनी। आव०४२८१ अणाएसे-अनादेशः, न आदेशः, सामान्यम्। उत्त० ३२| अणहियासी-अनधिकासिकाः, सजावेगोत्पीडितः सन् | अणागई- अनागतिः, सिद्धिः, अशेषकर्मच्यतिरूपा या याति सा। ओघ० २००१ लोकाग्राकाशदेशस्थानरूपा वा। सूत्र. २२३। अणहे- अनघः, नास्याघमस्तीति, निरवद्यानुष्ठायी। अणागतं-अनागतम्, अनागतकरणात्, सूत्र०६९ पर्युषणादावाचार्यादिअणहो-अनघः, अक्षतशरीरः। प्रश्न. ११५ वैयावृत्त्यकरणान्तरायसद्धावादारत एव अणाइण्णं- पणगपरिहाणीक्रमेण पत्तं। निशी. १५७। तत्तपःकरणम्। आव० ८४०, स्था०४९८१ अणाइण्णा-अणासेविय। नि० १४४ आ। अणागमणधम्मिणो-अनागमनधर्माणः-यस्मिन अणाइन्नं-अनाकीर्णः-असंक्लः। उत्त० ४२८। मनुष्यलोके अनागमनं धर्मो येषां ते, न पुनर्गहं अणाइयं-अणातीतं, अनादिकं, अज्ञातिकं, ऋणातीतं । प्रत्यागमनेप्सवः। आचा० २४३। अणातीतं वा, अविदयमानादिकं, अविदयमानस्वजनं, अणागमो-अनागमः-अनवसरः। आचा. १२२ ऋणं वाऽतीतं ऋणजन्यदुःस्थतातिक्रान्तम्, अणागयं-अनागतम्, एष्यत्कालम्। आव० ५०९। दुःस्थतानिमित्ततयेति ऋणातीतं, अणं वा अणकं- अणागय-अनागताम्, आयत्याम्। आव० ५०९। अनागतं, पापमतिशयेनेतं-गतमणातीतम्। भग० ३५। आ अनागतकरणादनागतम्। भग० २९६) समन्तादतीव इतो-गतोऽनाद्यन्ते संसारे आतीतः, न | अणागलिय-अनिर्गलतः-अनिवारितोऽनाकलितः। भग० आतीतः अनातीतः, अनादत्तो वा संसारो येन स तथा, ६७३ संसारार्णवपारगामी। आचा० २८६। अणागारं-अनाकारम, अविद्यमानाकारम्। आव०८४० अणाइत्तो-अनुपयुक्तः। (महाप्र०) स्था०४९८1 अविदयमानाकारंअणाइयंतो-विवादानतिक्रामन। व्यव०१०। यविशिष्टप्रयोजनसम्भवा-भावे कान्तारदुर्भिक्षादौ अणाइले- अनाविलः, अदीनस्य चतुर्थं नाम। अन्त० २२॥ महत्तराद्याकारमनुच्चारयद्धिर्विधीयते तदनाकारम्। अकलुषः। प्रश्न० १११। अकल्षः, शुद्धस्वभावः। प्रश्न भग० २९६। १३६| अणागारपासणया-अनाकारपश्यत्ता-चिन्त्यमानायां अणाइसेसि-अनतिशयी, अवध्यादयतिशयरहितः। आव. प्रकृष्टं परिस्फुटरूपमीक्षणमवसेयम्। प्रज्ञा० ४३०| २४०। अणागारो-अनाकारः, यथोक्ताकारविकलः। जीवा. १८५ अणाई- अनादिः, नास्यादिरस्तीति संसारः। सूत्र. ३४११ सामान्यग्राही। भग०७३ अणाउट्टी- अनाकुट्टिः। आव० ३७३। अणाजीवी-अनाशंसी। निशी. १८ अ। अनाजीविको अणाउत्तं- असावधानता। औप० ४२। अनुपयुक्तः। स्था० | निःस्पृहः। दशवै० १०६ मुनि दीपरत्नसागरजी रचित [40] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy