SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] अद्वसोवण्णिअं-अष्टसुवर्णा मानमस्येत्यष्टसौवर्णिकं, ३६ सुवर्णमानमिदम्-चत्वारि मधुरतृणफलान्येकः । अद्विकरकम्- तन्दुलोदकम्। दशवै० १७७ श्वेतसर्षपः, षोडश श्र्वेसर्षपा एकं धान्यमाषफलं, वे अद्विखंड-अस्थिखण्डं। आव० ३६९। धान्माषफले एका गुजा एकः कर्ममाषकः, षोडश अद्विग-अस्थिकम्-कीकसम्। भग० ३०८। कर्ममाषकाः एकः सुवर्णः। जम्बू. २२६। अद्विचम्मावणद्धे-अस्थिचर्मावनद्धम, अस्थीनि अट्ठा-अर्थक्रिया, अर्थाय यत्करणम्, क्रियायाः, प्रथमो चर्मावन-द्धानि यस्य। भग० १२५ भेदः। आव०६४८१ अहिज्झामे-अस्थिध्यामम्, अस्थि च तद्ध्यामं चअट्ठाणं-अस्थानम्, अयुक्तं, असाम्प्रतं वा। सूत्र. १६० अग्निना ध्यामलीकृतं-आपादितपर्यायान्तरम्। भग. शब्दप्रतिबद्धावसतिः। ब्रह. १९७ आ। २१३॥ अट्ठाणढवणा-अस्थानस्थापना-गुर्ववग्रहादिके अस्थाने | अहितग्गामं-अस्थिकग्रामम्, पूर्व वर्द्धमानकनामकम्। प्रत्युपेक्षितोपधेः स्थातनं-निक्षेपः। स्था० ३६२। आव० १८९। अट्ठादंडे- अर्थाय-शरीरस्वजनधर्मादिप्रयोजनाय दण्ड:- अद्विभंजणं-अस्थिञ्जनम्, कीकसामईनम्। प्रश्न. २२॥ त्रसस्थावरहिंसा। सम० २५ अद्विमिंज-अस्थिमिजः-त्रीन्द्रियजीवविशेषः। उत्त. अट्ठावय- (अष्टापदः) पर्वतविशेषः। आव०७२७५ ६९५४ अद्वापदं- अर्थात्पदम्। आव० ३५२। अद्विमिंजा-अस्थिमिजा, अस्थिमध्यम्। सूत्र. ४०८। अट्ठारसवंको-अष्टादशवकः, अष्टादशसरिको हारः।। भग०५२६| आव०६८११ अट्ठिय-आर्थिकः, अर्यत इत्यर्थः-मोक्षः, स अट्ठारसवंजणाउलं-अष्टादशव्यञ्जनाकुलम्। सूर्य. २९३। | प्रयोजनमस्येति अर्थः स एव प्रयोजनरूपोऽस्यास्तीति। स्था० ११७ उत्त०६५ अट्ठावए-अष्टापदम्, दयुतम्, अर्थपदं वा। दशवै० ११७ अद्वियकहट्ठियं-अस्थिकाष्ठोत्थितम्। उत्त० ३२९। अट्ठावओ-पर्वतविशेषः। आव० १४८ अद्वियगाम-अस्थिकग्राम-श्रीवीरस्य अट्ठावयं-अष्टापदम्। जीवा. २७६। अर्थपदम्। आव० प्रथमचातुर्मासग्रामः। भग०६६१। ४१२। शारिफलकट्यूतं तद्विषयकलाम्। जम्बू. १३७। | अहिलग्गो-मुष्टिं कृत्वा। आव० ६९०| दयुतफलकम्। पश्न०८४| पर्वतविशेषः। आव० १५१।। अहिल्लगो-अस्थि (बीजम्)। निशी० ५६ आ। यूतक्रीडाविशेषः। सूत्र. १८१। दयूतफलकं, कैलाशः- अद्विसरक्खा-अस्थिसरजस्का-कापालिकाः। व्यव. २७३ पर्वतविशेषो वा। प्रश्न. ७० अष्टापदः, पर्वतविशेषः। आ। आव० ८२७। यूतफलकम्। जम्बू. ११४१ अद्विसेणा- वत्सगोत्रान्तर्गतं गोत्रम्। स्था० ३९० अट्ठावयसेलसिहरंसि-अष्टापदशैलशिखरे। जम्बू. १५८ अहि-अस्थि मज्जा। अनुत्त०५। एड्डसरक्खा। निशी. अट्ठाहिअं-अष्टाहिकाम्, अष्टानामां-दिवसानां समा- १७२। हारोऽष्टाहं तदस्ति यस्यां महिमायां सा अष्टाहिका अट्टप्पत्ती- ववहारो। निशी० १०१ अ। ताम्। जम्बू. १६३ अढे-अर्थः, भावः। भग० ३४| अट्ठाहिया-अष्टाहिका, महामहिमाविशेषः। जीवा. ३६५) अद्वेति-निवसति। निशी. ६२आ। जम्बू०४२३॥ अट्ठो-अर्थित्वं च धर्मः। आव०३४१। अर्थः विज्ञानम्। अद्वि-अस्थि, कीकशम्। प्रश्न०८, भग० १३५। सूत्र० ३९८१ अर्यत इत्यर्थो मोक्षः। उत्त०६५) अद्विकच्छभा- ये अस्थिबलाः। कच्छपास्ते अट्ठियकप्पा-मध्यमजिनानां महाविदेहजिनानां वा अस्थिकच्छपाः। प्रज्ञा० ४४१ साधवः। बृह० २५४ आ। अट्टिकच्छमो- अस्थिकच्छपः, कच्छपविशेषः। जीवा० | अइंडिमकुदंडिम-अदण्डिमकुदण्डिमम्, दण्डो मुनि दीपरत्नसागरजी रचित [34] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy