SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] आव०६८ अध्ययनानि। उत्त०७१२ अज्झोववन्ने-अध्युपपन्नः तदेकाग्रतां गतः। भग. अज्झारुहो- अध्यारुहः, वृक्षयोनिकेषु वृक्षेषु २९२। मूर्छितः। विपा० ३८ कर्मोपादाननि-ष्पादितेषु उपर्युपरि अध्यारोहतीति, अज्झोववन्नो- अध्युपपन्न। आव० ३९९। वृक्षोपरिजातो वृक्षः, वल्लीवृक्षाभिधानः अज्झोववाय-अध्युपपातः, ग्रहणैकाग्रचित्तता। प्रश्न. कामवृक्षाभिधानो वा वृक्षः। सूत्र० ३५२। १५३ अज्झावसित्त-अध्यष्येति। स्था० ३५१| अज्झोवात- अध्युपपातः-श्रद्धा। व्यव० २१७ आ। अज्झियगं- उपयाचितकं। बृह. ७४ आ। अझंझपत्ते-अझञ्झाप्राप्तः, अकलहप्राप्तः अज्झीणं- अक्षीणम्। अक्षीणश्रुतनाम। दशवै० १६) सम्यग्दृष्टिर्वा। सूत्र. २३४। वीतरागः। सूत्र० २३५ यद्दीयमानं न क्षीयते स्म तद् अक्षीणम्। स्था०६। अन्नाउञ्छवित्ती- अज्ञातोञ्छवृत्ति, कुले कुले भिक्षणम् अज्झ्ववातो-अगमगमणासवणे वि (आसक्तिः )। निशी० । । उत्त०४०४। ७१ आ। अज्ञानम्-अनाभोगः, अननस्मरणं वा। दशवै. १७९| अज्झुसिरं-अशुषिरम्-अग्गंथिला दशिका निषद्या च। अट्टं- आतम्, संक्लिष्टाध्यवसायः। दशवै० १४। ऋतस्य ओघ० २१४१ पीडितस्येदं वचनमिति कृत्वा। अधर्मद्वारस्य अज्झुसिरे-तृणादिच्छन्नं न। ओघ० १२३॥ षोडशनाम। प्रश्न. २६। आतध्यानंअज्झुसिरो- गृहिसीवनिकारहितः प्रतिथिग्गलरहितो वा। शोकाक्रन्दनविलपनादिलक्षणं ध्यानम्। आव० ५८२। बृह. २५२ आ। अट्टहासं-अट्टाट्टहास्यम्। आव० १९१| अज्झोअर-अध्यवपूरकम्, स्वार्थमूलाद्ग्रहणप्रक्षेपरूपम्। अट्टहासो-अट्टहासः आव० ८३०| दशवै०१७४| निशी० १४२ आ। अट्टणसाला- व्यायामशाला। भग० ५४२ अट्टनशाला। अज्झोयरए इ-भोजनदोषः। भग० ४६६। औप०६५ स्वार्थमूलाग्रहणे साध्वाद्यर्थं अट्टणे- अट्टनः, योगसङ्ग्रहे आलोचनादृष्टान्ते कणप्रक्षेपणमध्यवपूरकः। स्था० ४६० उज्जयिन्यां मल्लविशेषः। आव०६६४। अज्झोवगमियाए-आभ्युपगमिकी, प्रव्रज्याप्रतिपत्तितो | अट्टणो- अट्टनः, उज्जयिन्यां जितशत्रुराजमल्लः। उत्त० ब्रह्मचर्यभूमिशयनकेशलुञ्चनादीनामङ्गीकारेण १९२२ निर्वृता वेदना। भग०६५ | अदुहट्टवसट्टे-आतंदुःखार्तवशातः। उत्त० ३३११ अज्झोववज्जति-अध्युपपद्यन्ते-तदेकचित्ता | अदुहट्टा- आतंदुःखस्थिताः, आर्तदुःखार्ताः। आव. भवन्तीति तदर्जनाय वादिक्येनोपपदयन्ते उपपन्ना ३९५१ घटमानाः। स्था० २९२॥ अदृदुहट्टो-आतदुःखातः। आव० २८८१ अज्झोववज्जणं-अध्युपपादनं, क्वचिदिन्द्रियार्थेऽध्युप-। अनियट्टियचित्ता-आतनिर्वतितचित्ताः, आत पत्तिरभिष्वङ्गः। स्था० १७४। निर्वतितं चित्ते यैस्ते तथा, आर्तादवा। निर्वर्तितं अज्झोवज्जिज्ज- अभ्युपपद्यत, अभिष्वङ्गं कुर्यात्।। चित्तं यैस्ते। भग. १२११ दशवै०४५ अट्टमगा-अभिमारकाः। निशी० ११ । अज्झोववण्णं- अध्युपपन्नः, अट्टवसट्टा-आर्तवशार्ताः। आव० ३८८1 विषयपरिभोगायत्तजीवितः। आचा० ७८। अट्टहासं-अट्टहासम्। आव० ६३४। अज्झोववण्णो-अध्यपपन्नः, आसक्तः। ओघ. १९४| अट्टाः- आर्ताः, दुखिनः रागद्वेषोदयेन। आचा० १८३। अध्यपपन्नः । आव०३५१, ९२२ अट्टाल-प्राकारसम्बन्धिन्यट्टालादौ। आचा० ४११। अज्झोववन्नं- अध्युपपन्नः, आसक्तः। दशवै०४५) अट्टालकं- प्राकारकोष्ठकोपरिवति आयोधनस्थानम्। अप्राप्ताहारचिन्तामाधिक्येनोपपन्नः। भग० ६५० उत्त०३११ मुनि दीपरत्नसागरजी रचित [32] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy