SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] अजोगवं- अयोगवम्, वैश्याशूद्राभ्यां जातो वर्णः। आचा० अधुनातनतया वर्तमानकालतया। भग० ६५६) अज्जपयं-आर्यपदम, शुद्धधर्मपदम्। दशवै० २६९। अजोगी-अयोगी, निरुद्धयोगः, शैलेश्यां गतो | अज्जप्पभिई-अद्यप्रभृति, ह्रस्वपञ्चाक्षरोगिरणमात्रकालं यावत्, भूतग्रामस्य सम्यक्त्वप्रतिपत्तिकालादारभ्याद्य यावत्। आव० चतुर्दशं गुणस्थानम्। आव०६५० ८१११ अजोणिब्भूए- अयोनिभूतम् विध्वस्तयोनि, प्ररोहा- अज्जभावे-आर्यभावः क्षायिकादिज्ञानादियुक्तः। स्था० समर्थम्। दशवै०१४० २०९। अजोसिया-अजुष्टा, असेविता, क्षयं वा अज्जमंगू-आर्यमङ्गः, ऋद्धिरससातगौरवदृष्टान्ते अवसायलक्षणमतीता। सूत्र०७०| मथुरायामाचार्यः। आव० १७९। अवसन्नाचार्यः। निशी. अज्जहिज्जो-अद्यश्वः। आव०७१५१ ३५१ अ। आचार्यातिसेवकः दुर्बलाऽऽचार्यः व्यव० १७४ अज्ज- अद्य, आरब्धः, उत्त० ३६३। आर्यः आ। आरात्सर्वहेय-धर्मेभ्यो यातः- प्राप्तो गणैरित्यार्यः। अज्जमणग-आर्यमणकः, आर्यश्चासौ मणकश्चेति प्रज्ञा० ५भावाराधन-योगादारादयातः सर्वहेयधर्मेभ्य विग्रहः, षण्मासैदशवैकालिकस्याध्येता। दशवै० २८४| इत्यार्यः। दशवै. २८४। आर्या–प्रशान्तरुपा चण्डिका। । अज्जमहागिरि-स्थूलभद्रदत्तगणधारकाचार्यः। निशी. भग० १६४१ अद्य-सान्प्रतम्। जम्बू. २४६, आचा० १५८ | २४३ ॥ आर्यः-(गौतमः)। आचा० १५८ अज्जमहागिरी-आयरिओ। निशी० ४४ आ। पापकर्मबहिर्भूतत्वेनापापः (क्षेत्रादिभेदेन नवधा)। स्था.. अज्जमूलं-आर्यमूलम, मातामहपादमूलम्। आव०६८४। ર૦૮ अज्जय-आर्यकः, पिता। उत्त० ९८ आव० ३०५ भग० अज्जए- हरितविशेषः। प्रज्ञा० ३३| ४७०| आव० ३५७ अज्जकण्हा-आर्यकृष्णाः , आचार्या। उत्त. १७८ अज्जयमंजरी-आर्यमञ्जरी। आव० १२५ अज्जकण्हो-आर्यकृष्णः, आचार्यः आव० ३२३। अज्जरक्खितो- मातृकानुज्ञाकृदाचार्यः। निशी० १०९| अज्जकालका-नाम आयरिया। बृह. ३९ अ। अज्जरक्खिय-आर्यरक्षित गोष्ठामाहिलप्रेषकाचार्यः । अज्जकालगायरिए- चतुर्थीप्रवर्तको युगप्रधानः। निशी. निशी० ३३५ आ, १०१ आ। उज्जयिन्यामचेलकत्वे। ३३९ आ। (मरण०)। आचार्यविशेषः। व्यव० ३१९ अ। अज्जकालगो-आर्यकालकः। आव० ३६९। अज्जव-आर्जवम्, परस्मिन्निकृतिपरेऽपि अज्जकालय-प्रज्ञादृष्टान्तः। (मरण०) मायापरित्यागः। दशवै. २६३। अज्जखउडो-विद्यासिद्ध आचार्यः। निशी० ३०४ अ, अज्जवइरा-आर्यवज्रः, वात्सल्योदाहरणे आर्यः। दशवै. निशी० २७६ अ, निशी. १६ अ। आर्यखप्टः, विद्यासिद्ध | १०३ आचार्यविशेषः। आव०४१११ अज्जवइरो-आर्यवैरः। आव. २८५। आर्यवज्रः, अज्जगो-आर्यकः, वनस्पतिविशेषः लोके आजओ। युगप्रधानः। आव० ३०२ आर्यवैरः, चैत्यभक्तिदवारे जम्बू. ४२४। प्रत्येकवनस्पतिविशेषः। निशी० ६० अ। आचार्यः। आव०५३६| अज्जगोविंदो-आर्यगोविन्दः, अज्जवट्ठाणा-आर्जवम्, ऋजोः रागद्वेषवक्रत्ववर्जितस्य मिथ्योपस्थितायामदाहरणम्। आव० ८६१| सामायिकवतः कर्म भावो वा आर्जवः संवर इत्यर्थः, अज्जचंदणा-आर्यचन्दना, आर्याविशेषः, यस्याः पार्वे तस्य स्थानानि-भेदा आर्जवस्थानानि संवरभेदाः। स्था० मृगावत्याः केवलोत्पत्तिः। आव० ४८५, निशी० १३४ ३०२। आ। अज्जवे- आर्जवम्, ऋजुता योगसङ्ग्रहे दशमो योगः। अज्जत्ताए- आर्यतया, पापकर्मबहिर्भूतया अद्यतया वा | आव० ६६४। मुनि दीपरत्नसागरजी रचित [29] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy