SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] अच्छावित्तो-स्थापितः। आव० ३५२२ अच्छे-अच्छः, सुनिर्मलः, जाम्बूनदरत्नबहुलत्वात् अच्छावेइ-स्थापयति। आव०६३१ मेरुनाम। जम्बू. ३७५ ऋक्षः-अच्छभल्लः। प्रज्ञा० २५३। अच्छि- (रोडए), चतुरिन्द्रियजीवभेदः। उत्त०६९६। अच्छेओ-अच्छेकः, अविकलः। आव० ५२७५ अच्छि-अक्षी। आव. १९२। बीजप्रदेशस्थानानि यस्याः अच्छेज्ज-आसीत। भग. ९० आच्छेदयसा निंदिता। ओघ. २१० षष्ठशबलदोषे। प्रश्न. १४४। अच्छिउं-स्थातुम्। उत्त० १५३। अच्छेज्जे-आच्छेदय-बलाद भत्यादिसत्कमाच्छिदय अच्छिक्को-अस्पृष्टः। व्यव० १८६ आ। यत्स्वामी साधवे ददाति। स्था० ४६० अच्छिचमढणं-चक्षुषोर्मीलनम्। बृह. २०७ आ। अच्छेज्जेइ-भोजनदोषः। भग०४६६। अच्छिज्जे-आच्छेद्यम्। आचा० ३२९। अच्छेण्णं-आच्छेदयं, यदाच्छिदय भृत्यादिभ्यः स्वामी अच्छिढोक्कणियं- अक्षिछादनम्। आव० ५६१। ददाति। प्रश्न. १५५ अच्छिणिउपूरंगे-संख्याविशेषः। भग०८८८1 अच्छेरं-आश्चर्यम्। जीवा० २७७। अच्छिण्णे-अच्छिन्नः, अव्यवहितः, नान्यैः शब्दान्तरै- | अच्छेरगा-आश्चर्याणि, अद्भूतानि। स्था० ५२३। तादिकैर्वाऽप्रतिहतशक्तिकः। प्रज्ञा. २९९। अच्छेरियं- आश्चर्यम्, आश्चर्यवस्तु। दशः ५५ अच्छिद्द-अच्छिद्रम्, अविरलम्, निर्दूषणं वा। भग० १३६। | अच्छो-अच्छः, स्वच्छः। सूर्य.७८ ऋक्षः। जीवा० ३८१ अच्छिद्दजालो-अच्छिद्रजालः, नाखरविशेषः। प्रश्न०७ अगुल्यन्तरालसमूहरहितः। जीवा० २७२। अच्छोड-आच्छोटनम्। ओघ० १३३१ अच्छिद्दे-गोशालकदिशाचरः। भग०६५९। अच्छिन्नछेयनयाई-अच्छिन्नच्छेदनयिका-सूत्रविशेषः। अच्छिद्रपाणि-प्रतिमापन्नो जिनकल्पिको वा। आचा० सम० १२८ २७७ अजगर- अजगरः, शयुपर्यायः, उरःपरिसर्पविशेषः। प्रश्न. अच्छिन्न-अच्छिन्नः, अपृथग्भूतः। स्था० ४७२। ७ सम० १३५) अच्छिपत्ताई-अक्षिपत्राणि, नेत्ररोमाणि। जम्ब०८११ अजज्जो-अज्य्यः , जेत्मशक्यः । उत्त० १६९। जीवा. २३४॥ अजताभासविवज्जी-अयताभाषाविवर्जी, अच्छिफुल्लयं-अक्षिपुष्पिका। निशी० ७ अ। दुष्टवाक्परिहर्ता। आव० ७७५) अच्छियं-वृक्षविशेषफलम्। आचा० ३४९। अजयं-अयतम्, अनुपदेशेन। दशवै० १५६। अणुवएसेण। अच्छियाइओ-स्थितवान्। आव०६८३।। दशवै.७० अच्छिरे- चतुरिन्द्रियजीवभेदः। उत्त० ६९६। अजय-अयतः, अयत्नपरः। ओघ० ३७ तत्तत्पापस्थानेअच्छिरोडा- चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२ भ्योऽनुपरतः। उत्त. १९४१ चतुरिन्द्रियविशेषः। प्रज्ञा० ४२॥ अजरणं-अजीर्णम्। आव०१३१| अच्छिवेयणा-अक्षिवेदना, नेत्रपीडा। भग. १९७५ अजवणिज्जोदए-अयापनीयोदकाः, अयापनीयंनयापनाअच्छिवेहए-चतुरिन्द्रियजीवभेदः। उत्त०६९६| प्रयोजनमदकं येषां ते। भग० ३०६। अच्छिवेहा-चरिन्द्रियविशेषः। प्रज्ञा० ४२ अजसो- छायाघातः। बृह. ९९ अ। अच्छिवेहो- अक्षिवेघः, चतुरिन्द्रियजन्तुविशेषः। जीवा. अजहण्णमणुक्कोसे- अजघन्योत्कृष्टः, अजघन्योत्कृष्ट-स्थितिः। आव० ३३५ अच्छुत्ता-उद्धृत्य। निशी० १४आ। अजाकृपाणीयम्-अवितर्कितसम्भवो न्यायविशेषः। अच्छुरंति-आस्तृण्वन्ति। ओघ० ८३॥ आचा० १८१ अच्छुरलभे- प्रचुरलाभे। निशी. १४ आ। अजाणंतिया-अजानती पार्षत् जे होइ पगयसुद्धा। बृह. अच्छुढं-अक्षिप्तम्। ओघ० १६५ ५८ । રરા मुनि दीपरत्नसागरजी रचित [27] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy