SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] उवभोग-उपभज्यत इति उपभोगः उवयालि-अनुत्तरोपपातिकदशानां प्रथमवर्गस्य तृतीयमध्य-यनम्। अनुत्त० १७२१ ८२८। सकृद्धोगः। भग० २९७। आव० ८३० | उवयाली-अन्तकृद्दशानां चतुर्थवर्गस्य तृतीयमध्ययनम्। पुनःपुनर्भुज्यत इति उपभोगः-वस्त्रालङ्कारादि। प्रज्ञा० अन्त० १४१ ४७५ ण्हाणवत्थाभरणगंधमल्लाण उवयिगा-उद्देहिया। निशी. ५३आ। लेवणधूवणवासतंबोलादि। निशी. आ। धारणम्प- उवयिया-त्रीन्द्रियजन्तुविशेषः। जीवा० ३२ भोगः। आव० ३२५। उपभोगः-पौनः पन्येन चोपभोजन- । उवयोगपदं- प्रज्ञापनायामेकोनत्रिंशत्तमं पदम्। भग. मुपभोगः। भग० ३५० ७१३ उवभोगंतराए- उपभोगान्तरायः-यदुदयवशात् सत्यपि उवरए- उपरतः-सङ्कुचितगात्रः। आचा० २०४। उपरतःविशि-ष्टवस्त्रालङ्कारादिसम्भवेऽसति च कालगतः। व्यव० ३४ आ। प्रत्याख्यानपरिणामे वैराग्ये वा उवरति-उपरतिः-विरतिः। स्था० ३। केवलकार्पण्यान्नोत्सहते भोक्तुं तत्। प्रज्ञा०४७५। उवरतो- उपरतः-रावः। उत्त० २१८ उवम-उपमीयतेऽनेन दार्टान्तिकोऽर्थ इत्युपमानम्। उवरय-उद्वलको-वियोजकः। सम०४७। उपरताः। दशवै० ३४१ आचा० ३५० उवमा-उपमा-सादृश्यम्। उत्त० २७९। दृष्टान्ताः। बृह. उवराग-उपरागः-ग्रहणम्। भग० १४७। उपरञ्जनं १६८ आ। सादृश्योपदर्शनरूपा। उत्त० २७२। उपमादोषः- | ग्रहणमि-त्यर्थः। प्रश्न. ३९। हीनाधिकोपमानाभिधानं, अष्टाविंशतितमः सूत्रदोषः। उवराते- उपरागः-राहुविमानतेजसोपरञ्जनम्। स्था० आव. ३७४। उपमा। प्रज्ञा० ३६४। खादयविशेषः। जीवा. २७८। उपेत्युपयोगपूर्वकं मेति ज्ञानं, उपमा उवरि-उपरि-कुड्यस्थाने। ओघ १७५ नीवादौ। ओघ. सम्प्रधारणा। उत्त० २२४। १६२। अग्रे। स्था० २२५ उवमाणं-उपमानं-दृष्टान्तः। ओघ०१७ उवरिएणं-जत्थ गामे संखडी तत्थेव गत्कामा जे वा उवमादोसो-उपमादोषः-यत्र हीनोपमा क्रियते। सूत्रस्य तस्स गामस्स उवरिएणंति मज्झेण गंतुकामा। निशी. द्वात्रिंशद्दोषेऽष्टाविंशतितमो दोषः। अनुयो० २६२ ३१६अ। उपरितनः। आव० २६२। उवयंति-अवपतन्ति-अवतरन्ति। आचा० २६६। उवरिचरे- उपरिचरः सत्यवादी वसू राजा। जीवा० १२११ उवयरयं-अपवरकम्। आव० ७२२ उवरिभासा-उपरिभाषा-उत्तरकालं तदेव किलाधिकं यद उवयातिते-उपयाचिते-देवताराधने भवः औपयाचितकः। भाषते सा। आव०७९२ स्था०५१६| उवरिमागारो-उपरिमाकारः-उपरितन आकारःउवयार- उपचारः। आव०५६, २१३| पूजा। राज० ३६| उत्तरङ्गा-दिरूपः। जीवा० २१६) प्रज्ञा० ८६। जीवा० २२७, २५५) जम्बू०७७। औप० ५१ उवरियलेणं-उपरितलम्। भग. १९५१ आराधनाप्रकारः। दशवै. २५० लोकव्यवहारः। औप. उवरिल्लए-उपरितनं, उपरिभवम्। दशवै. २११। १३। देवतापूजा। प्रश्न. ५१। पूजा। उपकारः। प्रश्न उवरिल्ले-उपरितनम्। अनुयो० १७७ ११७ दशवै०७९| पूजा। भग० ५४० व्यवहारः। स्था० उवरिल्ले माणसे- उपरितनमध्यमाधस्तनानां मानसानां ४०९। व्यवहारः, पूजा वा। भग० ९२५ सद्भावात् तदन्यव्यवच्छेदायोपरितने, माणसेउवयारियलेणं- गृहस्य पीठबन्धकल्पम्। भग०१४६। गंगादिप्ररूपणतः प्रागक्तस्वरूपे सरसि उवयारिया-उपकरोति-उपष्टभ्नाति प्रासादावतंसकानि- सरःप्रमाणायष्कयुक्ते इत्यर्थः। भग०६७४। त्युपकारिका-राजधानीप्रभुसत्कप्रासादावतंसकादीनां उवरिल्ले माणसुत्तर-उपरितनमानसोत्तरे। भग०६७४। पीठिका। जम्बू. ३२१॥ उवरुद्द-उपरौद्रः-नरके षष्ठः परमाधार्मिकः। आव०६५०| ४७६। मुनि दीपरत्नसागरजी रचित [208] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy