SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [Type text] आयारे - आचारः। निशी० १४८ आ । ज्ञानादिविषयाssसेवा स्था• ३२५| आचार्याणां नमस्कारार्हत्वे तृतीयहेतुः तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय प्रभवन्ति । आव ० आगम- सागर - कोषः ( भाग :- १) ३८३ | आयारो - आचारः साधुसामाचारी प्रश्न. १२५| आचार्यते आसेव्यत इत्याचारः । आचा० ५। आचारः । व्यव० ३९१ अ। आयावए- आपातनाकारी । प्रश्न० १०७ | आयावगा - असुरकुमारविशेषः । भग. ६२० आयावणा- आतापनास्थानम् । आव० ३९१ | आयावादी आत्मवादी आचा. २२ आयावतं- सकृदीषवा तापनमातापनम्। दशवै० १६३ | आयाविंतो- आतापयन्। आव० ३७१। आयास- पीडा । ओघ० १५७ | लोहमयम् । भग० ३१९ | मनःप्रभृतीनां खेदः, परिग्रहस्य चतुर्विंशतितमंनाम। प्रश्न० ९२ ॥ आयासकर आदेशितः आदेश, आदेशत इति आदेशः। व्यव० ३३६ आ। आयाहिणं पयाहिणं- आदक्षिणप्रदक्षिणः, आदक्षिणात्दक्षिणहस्तादारभ्य प्रदक्षिणः परितो आम्यतो दक्षिण एव। सूर्य० ६। आव० १२४| जम्बू० १७| भग० ११४| आयाहिण - आदाहिणा, आदक्षिणाप्रदक्षिणा । आव० २३२ आयुः कर्मानुभूतिः स्थितिर्जीवनमिति । प्रज्ञा० १६९। आयुः क्षेमस्य जीवितस्य आचा० २९१। आयुषः क्षेम:। सम्यक्पालनं तस्य । आचा० २९० | आयुर्वेद:- वैदकशास्त्रम् । विपा० ७५| आयो- लाभः । भग० ९॥ गमनं, वेदनम्। स्था• ३४८१ आयोगठाणं- आयोगस्थानम् मेलनस्थानम् । आव ० ८२३| आयोग्गहो- आयपमाणं खेत्तं । निशी० २४६ आ आयोधनस्थानम् - अट्टालकम् । उत्त० ३११ | आरं- आरः संसारः । बृह० ५१ अ, २०१ अ । इहभवः, गृहस्थत्वम्, संसारो वा सूत्र• १६ इहलोकाख्यं मनुष्य लोकं वा। सूत्र० १५२। आरंभ- आरम्भः जीवोपघातः, उपद्रवणं, सामान्येन वाss श्रवद्द्द्वारप्रवृत्तिः । भग० ३१ श्रावकस्याष्टमी " मुनि दीपरत्नसागरजी रचित [141] [Type text] प्रतिमा। आव० ६४६ | आरभ्य। आव० ६८८। सावयानुष्ठानम् । आधा• ७८] जीवोपघातः । भग. ७५३] पृथिव्याद्युपमर्दनं । स्था० १०८ सावद्यक्रियानुष्ठानम्। आचा० १५६ | आरम्भणमारम्भः शरीरधारणायान्नपानाद्यन्वेषणा | आचा० २९० | द्रव्योत्पादनव्यापाराः । उत्त० ४५६ | पृथिव्याद्युप-मर्दनम्। प्रज्ञा० ३३५ | जीवाः, कृष्यादिव्यापार, जीवानामुपद्रवणं वा प्रश्न ६। निशी० ३३ आ । व्यापारः । प्रश्न० ६३ | . हलदन्तालखननः । आव० ८१८ | आरंभ- आरभते पृथिव्यादीनुपद्रवयति । भगः १८३१ आरंभओ - आरम्भजः, आरम्भात् हलदन्तालखननाज्जायते सः । आव० ८१८ | आरंभकहा- आरंभकथा, छागतित्तिरमहिषारण्यकादिका हता अत्रेति प्रशंसनं द्वेषणं वा । भक्तकथायास्तृतीयभेदः । आ० ५८१ । तित्तिराद्युपयोगकथा | स्था० २०९ | आरंभपरिण्णा आरम्भ :- पृथिव्याद्युपमर्दनलक्षणः परिज्ञातः - तथैव प्रत्याख्यातो येनासावारम्भप्रतिज्ञातः, श्रमणोपासकाष्टमी प्रतिमा सम० १९ आरंभसमारंभ - आरंभसमारंभः, आरंभा - जीवास्तेषां समारंभः - उपमर्दः, अथवा आरंभ:कृष्यादिव्यापारस्तेन समारंभो जीवोपमर्दः, अथवा आरंभो-जीवानामुपद्रवणं तेन सह समारंभः, परितापनमिति वा, प्राणवधस्यैकादशपर्यायः । प्रश्न० ५ | आरंभिया - आरंभिकी, आरंभः पृथिव्याद्युपमर्दनं स प्रयोजनं कारणं यस्याः सा सम्यग्दृष्टेः प्रथमक्रिया । प्रज्ञा० ३३४ | विंशतिक्रियामध्ये प्रथमा । आव० ६१२ | आरम्भ-णमारम्भः तत्र भवा आरम्भिकी। स्था० ४१ | आरक्खि आरक्षकः चौरग्राहकः । ब्रह. १०७ आ आरक्षिकः ओघ० ८९ आरक्खिगो- दंडवासिगो । निशी० ३० आ । आरक्खितो- कोडवालो निशी० २६२अ आरक्खिय- आरक्षकः । उत्त० १६५९ दण्डनायकः । दश १६६ । आव ६३३३ ओ. १०६ | आरक्षिकाणामप्युपरि स्थायिनोहिंडिका आरक्षिकाः, पुररक्षिकाः। व्यव. १४५ आरक्खियपुरिसो- आरक्षकपुरुषः । आव० ३५१। आगम-सागर-कोषः " [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy