SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] करणमित्यर्थः। बृह. २६८ आ। यत्पन्नगस्याड़े तस्येव रूपमाकारो यस्य सः, अहिसरणेहिं-अग्गतो वा सरेति। निशी० ४९ आ। अधःपन्नगार्द्धवदतिसरलो दीर्घश्च। जीवा० २०६। अधःअहिसरिया-अभिसृता। आव० ३७२। अधस्तनं यत्पन्नगस्यार्द्ध तस्येव रूपम्-आकारो यस्य अहिसलागा-मुकुलि-अहिभेदविशेषः। प्रज्ञा० ४६। सः। जीवा० ३६१। अहिसेया-अभिसेका, गणावच्छेदिनी। बृह. २६३ । | अहेऊहिं- अहेतुभिः, क्रियावाद्यादिपरिकल्पितकहेतुभिः। अही-अहिः, सर्प, उरःपरिसर्पविशेषः। जीवा० ३९। प्रज्ञा० उत्त०४४९। ४५) मुकुलि-अहिभेदविशेषः। प्रज्ञा० ४६। सामान्यतः । | अहेवाए-अधोवातः, योऽध उदगच्छन् वाति वातः। सः। सर्पः। जम्बू० १२५ जीवा० २९ अहीणपडिपुन्नपंचिंदियसरीरं अहेविगडे-अधोविकटे-अधः-क्ड्यादिरहिते अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरः, प्रतिपूर्णानि छन्नेऽप्यपरि तदभावेऽपि च। आचा० ३०९। स्वकीयस्वकीयप्रमाणतः, प्रतिपण्यानि वा-पवित्राणि | अहेवियर्ड-पार्श्वतोऽपावृतं गृहम्। बृह. १८१ अ। पञ्चेन्द्रियाणि-करणानि यस्मिंस्तत्तथा, अहीनम- अहेसणिज्जे-यथाऽसावदगमादिदोषरहित एषणीयो गोपाङ्गप्रमाणतः प्रतिपूर्णपञ्चेन्द्रियं प्रतिपण्य भवति तथाभूतो दुर्लभः। आचा० ३७६। यथाऽसौ पञ्चेन्द्रियं वा शरीरं। स्था० ४५८ मूलोत्तरगुण-दोषरहितत्वेनैषणीयो भवति, तथाभूतो अहीणपुन्नपंचिंदियशरीरं- अहीनानि स्वरूपतः पूर्णानि दुर्लभ इति। आचा० ३६८१ सङ्ख्यया, पुण्यानि वा पूतानि। पञ्चेन्द्रियाणि यत्र | अहेसि-अभूवम्। आव० १४६। अभूत्। उत्त०४९६| तत्तथा तदेव-विधं शरीरं यस्य सः। भग० ५४१। अहो- अधः, अर्वाक्। आव० ८२७। दीणभावे, विम्हए, अहीणो-अहीनः, प्रकृष्टः, अधीनोवास्वायत्तः। प्रश्न. आमंतणे य। दशवै. ९६। उदगस्रोतोऽनुकुलम्। निशी. १३६| अहीनग्रहणं-समग्रहणम्। व्यव० ८६ आ। अहोकायं-अधःकायः पादलक्षणः। आव० ५४७) अहीलणिज्ज-अहीलनीयम्, अवज्ञातुमनुचितम्। उत्तः । अहोत्था-अभूत्। उत्त०४७५ ३६५ अहोधारं- अहतधारा वर्षा। आव. २९१। अहुणुव्वासिय-अधुना यदुद्वसितम्। ओघ० ५७। अहोधिय-नियतक्षेत्रविषयोऽवधिस्तद्रुपं ज्ञानदर्शनम्। अहुणोत्तणो-अधुनातनः। आव० ४२१। स्था०४७३ अहुणोववन्ने-अधुनोपपन्नः, अचिरोपपन्नः। स्था० | अहोरत्ता- अहोरात्राः-त्रिंशन्महतप्रमाणाः। स्था० ८६। १८७ अहोरत्ते- अहोरात्रम्। भग०८८ अहमरेतो- उपद्रवन्। आव० २७३। अहोराइयाभिक्खुपडिमा- अहोरात्रप्रमाणा एकादश भिक्षु अहे- अधः, आकाशः। सूर्य० ४५। अथ शब्दार्थे। बृह. प्रतिमा। सम० २११ १७९| आमन्त्रणार्थो निपातः। भग० ४६०। अथ-आनन्त- | अहोलोए-अधोलोकः, तिर्यग्लोकस्याधस्ताल्लोकः। र्यार्थोऽयं शब्दः। भग० ८३, ८६। गर्तायाम्। उत्त० २१३ | प्रज्ञा० १४४ भूमिलते। प्रज्ञा० ८० अधः। स्था० १६२। अथेतिपरि- अहोलोयतिरियलोए-अधोलोकतिर्यग्लोकः, प्रश्नार्थः। स्था० ४०६। अधः-अधस्तात् नीचैः। भग० यदधोलोकस्यो-परितनमेकप्रादेशिकमाकाशप्रदेशप्रतरं २६९। अथशब्दश्चेहपदत्रयेऽपि त्रयाणामप्याश्रयाणां यच्च तिर्यग्लोकस्य प्रतिमा-प्रतिपन्नस्य साधोः कल्पनीयतया तुल्यता- सर्वाधस्तनमेकप्रादेशिकमाकाशप्रदेशप्रतरम्, प्रतिपादनार्थः। स्था० १५७। यथार्थः। स्था० ३२४। एतद्वयमपि। प्रज्ञा० १४४। अथशब्दार्थे। बृह. १७९ अ। आधाकर्म। ब्रह० ८३ । । अहोवाए-अधोवातः, अध उदगच्छन् यो वाति वातः सः। अहेपन्नगद्धरूवो-अधःपन्नगार्द्धरूपः, अधस्तनं प्रज्ञा०३० ६३आ। मुनि दीपरत्नसागरजी रचित [116] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy