________________
हेमचन्द्रकोश ७
को.३
मातरः॥५४३॥ध्यानीवोरैगुणिकोचाईषिक कुसीदकः॥पाई। विश्वकुसीदार्थप्रयोगोरद्दिजीवने॥५४॥द्धिकलान्तरमृणेतूं शरःपर्पदंचन याच्याप्नयाचितकंपरिश्त्यापमित्यक॥५४॥ धमोग्राहकःस्यादुत्तमर्णरक्तदायकः॥प्रतिभूलग्नकःसास्ये याधिस्त बन्धक ॥५४६॥तुलाधैनिमानेद्रुवयंकुडवादिभिः पाय्यहरतादिभित्रस्पाइजापचमाषकः।।५४७॥ तंतु घोडश कोस पलकर्षचतुष्टयाविस्तरसुवर्णोहेनोोकुरुनि स्नस्ततत्यले॥५४८॥तुलापलशततासांविशत्याभाराचितः।। शकदश्शाकटीनश्चशलारस्तेदशाचितः॥५४ला चतुर्भिडकै प्रस्थ प्रस्थेचतुर्भिराढकः।चतुर्भिगढकोणःरवारीयो शनिश्च ते॥५५॥ चतुर्विशत्यंगुलानोहस्तोदण्डश्चतुष्करः।तत्महतु गव्यूतक्रोशस्तीझौतुगता५५१॥ गन्यागन्यूनगन्यूतीचतुष्को शंतुयोजनापाशुपाल्पजीवतिग्र्गामान गोमागवीश्वरे॥५२॥ गोपालोगोधुगाभारगोपगोसंव्यबलवाः। गोविन्दोऽधिकतोगोषु जाबालस्वनजीविकः॥५५३॥ कुटुंबीकर्षक क्षेत्रीहलीरुषिक कार्मिको कषीबलोऽपिजित्यातहलिः सीरस्तलागल ॥ ५४ागो दारणंहलमीपासीतेतद्दण्ड पड़तीनिरीषेकुटकंफालेरूषकःकु शिकंफल।५५५॥दालवित्रतन्मुष्टीवेटोमयसमीकनौगोदा रणन्तुकुहालःस्वनिवन्त्ववदारण॥५५६॥प्रतोदस्त प्रवयणंभाज नतोत्रतादेने। योजल्लयोक्रमाबद-कोटिशोलोष्टभेदन।।५५५। मेधिमैथिरवलेवालीखलेगोबन्धदारुयताशूद्रान्सवोरपलः पद्य-पन्जोजपन्यजः॥५५॥तेतुमुभिषिक्ताधारथकनिमश्र जातयः॥क्षत्रियायोहिजान्मूभिषिक्तविस्त्रियांपुनः॥५३ अंबष्ठो थपारशवनिषादीशूद्र योषितिक्षत्रान्माहिष्योवेश्या यामुग्रस्तरपलस्त्रियां॥५६॥ वैश्यात्तुकरणद्रात्यायोग। विश:स्त्रियां क्षत्रियायांपुनासत्ताचाण्डालोब्राह्मणस्त्रियां॥५६१ वैश्यात्तुमागधाभत्र्यावैदेहिकोहिनस्त्रियांगसूतस्तसत्रियान्जा