SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ को.३ -4 हेमचंद्रकोश२९ श्रवाभिक्षकीमुंडापोरातुस्त्रीनलक्षणासाधारणस्त्रीगणिका वेश्याम रापणांगना। १९६॥भुजिष्यालंजिकारूपाजीवावारवधूः नासावारमुख्याथानन्दीकुट्टनीशंभलीसमाः॥१९७॥पोटाबोटा चचेटीचदामीचकुटहारिकासनिग्नातुकोटवीरापलिङ्गपथरज स्खला।।१९८॥पुष्यवस्यविरात्रेयास्त्रीधर्मिणीमलिन्यत्री उदक्या ऋतुमतीच पुष्यहीनातुनिष्कला॥१९॥राकातुसरजाःकन्यास्त्री धर्माःपुष्पमालवारजस्तकालस्तऋतुःसुरतमोहनरत॥२०॥ संवेशनसंपयोगसंभोगश्चरहोरतिः॥ग्राम्यधर्मोनिधुवनंका मकेलि पशुक्रिया॥२०१॥व्यवायोमैथुनंस्त्रीपंसोईरमियनंचतत् ॥अंतर्वत्नीगर्विणीस्यागर्भवत्युदरिण्यपि॥२०२॥आपनसत्त्वा गुर्वीच श्राद्धालुहोहदान्वितापविजाताचपजाताचजातापत्यावर तिका॥२०३॥गभस्त गरभोभ्रूणोदोहदलक्षणांचसः।।गर्भाशयोज रायूल्वेकललोल्वेपुनस्समे॥२०४॥दोहरन्दौर्हृदंश्रदालालसासू तिमासितावैजनोविजन प्रसवोनन्दनःपनः॥२०॥उदहोगात् मजस्सूनस्तनयोदारकःसुनः॥ पुत्रदुहितरिस्त्रीत्वेस्तोकापत्यं प्रसूतयः॥२०६॥तुक्षोभयोर्धात्रीयोधातव्योचातुरात्मने। स्वस्त्रीयोभागिनेयश्चनामेयःकुतपश्वसः॥२०७ानप्लापौत्र-पुत्र पुत्रोदौहित्रोदुहितुस्सुतः॥प्रतिनताप्रपौत्रस्स्यालसुत्रस्तपरः २:॥२०॥पैतसपस्यात्तृष्वस्त्रीयश्वपितृष्वसः॥मातवस्त्री यस्तकमातृष्वसम्मतिष्वसेयवत्॥२०९॥वैमातजोवैमात्रेयो? मातुरोहिमालजः॥सत्यास्ततनयेसंमातुखद्रमातुरः॥१०॥ सौभागिनेयकानीयौसुभगाकन्ययोःसुतौ पौनर्भवपारस्वैणेर यौपुनर्भूपरस्त्रियोः॥२१॥दास्योदासेर दासैयौनाटेरस्तुनदी सुतः॥बन्धुलोबान्धकिनेयः कोलटेरोऽसतीसुतः॥१२॥ सतुको लटिनेयत्स्यायोभिक्षुकसतीसुतः॥हावयेतोकोलटे यौक्षेत्रनो देवरादिजः॥१३॥स्वजातेलौरसोरस्यौमतेभलरिजारजः।।गोलर को थामतेकडोभातातस्यात्सहोदरः॥२१४॥समानोदर्म्यसोदर्य
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy