SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ हेमचंद्र कोश २७ कांजू जंघालो तिज वोजंघा करिको जांधि को ज वी ॥ जवन स्त्वरिते वे गेर पोरंह स्तर सस्यदः॥१५८ ॥ जवो वा जःम सरश्वमंदगामी तुमंथरः॥ कामंगाम्य नुगामी नोत्यन्तिको अत्यन्तगामिनि ॥१५९॥ सहायोऽभिचरोनोश्वजी विगामिचर युवाः । सेवकोऽथ सेवाभक्तिःपरिचर्य्यप्रसादना ॥ १६० ॥ शुश्रूषाराधनेोपास्ति वरिवस्यापरिष्टयः ॥ उपचारःपदात्तिस्तपत्तिः प ङ्गःपदातिकः ।। १६१ ॥ पादातिकःपादचारी पदाजिपदिकावपि ॥ सरः पु रोयतोऽग्रेभ्यः पुरस्ता गमिगा मिगाः॥ १६२॥ प्रष्ठोऽथावेशिका गन्तुष घूर्णोऽभ्यागतो तिथिः। प्राघूर्णिकेशावेशिकमातिथ्यं चाति थेय्यपि ॥ १६३॥ सूर्योद] रक्तस सम्प्राप्तो यस्तु । स्तंगते तिथिः ॥ पादार्थ पाध मर्घार्थमर्थ्य वा र्घ्यथ गौरवं ॥ १६४॥ अव्युत्थानं व्ययकरक्त स्यान्नगम स्मृगरुन्तुदः ॥ ग्रामे यकेतु ग्रामीणग्राम्यैालो को जनः प्रजाः ।। १६५० स्यादामुष्यायणोः मुष्यपुत्रः प्ररख्या तवशृकः॥ कुल्यः कुलीनोऽभिजा तः कौलेयक महाकुलैौ ॥१६६॥ जा रयोगोत्रन्तु संतानोऽन्ववायोः भिन नकुलं ॥ अन्व योजननंवंशः स्त्री नारीवनिताब धूः ॥ १६७॥ बसामी मेतिनी वा मावर्णिनीमहिलाबला।। यो पायो षिद्विशेषास्तकान्त भीरुतिविनी ॥१६८॥ प्रमदासं ट्रीरामारमणी ललनांगना ॥खगु णेनोपमानेन मनोज्ञादिपदेन च ॥ १६९॥ विशेषिनांगक मस्त्रिीयथा तरललोचना । अलसेक्षणामृगाक्षीमत्तेभगमनापिच ॥ १७० ॥ बामार क्षी सुस्मिताद्यास्तमान लीलास्म रादयः॥ लीला दिला सो विच्छित्ति द्विवेोकः किल किंचितं ॥ १७१ ॥ मोट्टा यि तंकुद्धमितं ललितेरिहृतेत था।। विभ्रम श्वेत्यलंका रास्स्त्रीणां स्वाभाविका दश ॥ १७२॥प्रागल् भ्यौदा माधुर्यशोभा धीरत्वकांतयः। दीप्तिश्वा यत्न जाभाव हा बहे लास्त्र योगजाः ॥ १७३॥ सा कोप नाभामिनी स्पाच्छेषामत्ताचचाणि नी ॥ कन्याकनी कुमारीच गौरीतुन ग्नि का रजाः ॥ १७७॥ मध्यामातु दृष्टरजास्तरुणी युवती श्वरी ॥ तलुनी दिक्करी वयोपतिंब रास्व बरा ॥१७५॥ सुवासिनी वधूटी स्याच्चिरं व्ययस धर्मिणी॥पत्नीसहचरी पाणिगृहौनी गृहिणी गृहाः ॥१७६॥ दाराः क्षेत्रवधूर्भाय नी जागा
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy