SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रकोश २२ का३ तोस्थेनिसावाचाममासराः॥६॥श्राणाविलेपीतरलायवागूरुष्णि कापिचासूपस्यात्नहितंसूदोव्यंजनंतुघृतादिकंदातुल्यौनिला लेकशरबिसरावयपिटकः॥पूपो:पूपपूलिकातुपोलिकापोलिपूर पिकाः॥६॥पूपलाथेषत्स क्वेस्युरभ्यूषाभ्योषपोलयः॥निष्ठानंतु तेमनस्यात्करम्भोधिसततः॥६३॥धृतपूरोपृतवर पिष्टपूस्श्वघा र्तिकः॥चमसिःपिश्यतिरस्याहटकस्त्वव सेकिमः॥४॥भष्टायवाः नानाधानाचूर्णतुसत्तवः पृथुकत्रिपुटस्तुल्योलाजारस्युःपुनर सताः॥६॥गोधूमचूर्णेसमिनायवशोदेतुनिकसः।गुडइस्रसः। क्वाथ शर्करातुसितोपला॥६६॥ सिताचमधुधूलिस्तुरखंडस्तहित तिःपुनःमत्स्यण्डीफाणितंचापिरसालायांतुमानित॥६॥शिा खरिण्यथयूयूषोरसोरग्यंत सोमजागोरस-क्षीरमूधस्यस्तन्य' सवनपयः॥६॥पयस्यंघतदध्यादिपेयूषोऽभिनवं पयः॥उभेक्षी रस्यविक्रतीकिलारीकूचिकापिच॥६॥ पायसंपरमान्नचक्षीरेयी क्षीरजन्दधिागोरसवतद्घनंद्रसपत्रसमित्यपि॥१०॥घृतंहवि थमाज्यंचहविराधारसर्पिषी॥ह्योगोदोहोड़वहैयंगरीनेशरज पुनः॥७१॥धिसारतकसारंनवनीतन्नवोहतादंडाहतेकालसे यघोलारिष्टानिगोरसः॥७॥रसायनमथाझैम्बूदश्चिच्छेनसमोद . कातकंपुनःपादनलमथितंवारिवर्जितं॥३॥सापिकदाधिका सर्णिदं धियांसंस्कृतंक्रमातालवणोटकाभ्यामुदकलावणिकमर श्चिति॥७॥औदश्चितमौदपिललवणेस्यात्तलावणापैठरोष्येउ पासिद्धेप्रपस्नेतसुसंस्कृत॥पवेराखंचसिस्चभ्रपकदिना म्खुनाभृष्टामिषम्भटिस्याइति रुटकेचतत्॥६॥शूलेशूला हतमासंनिष्काथोरसकरसमोगप्रणीतमुपसंपन्नस्निग्धेमसणात कणे॥॥प्रच्छिलन्तविजिविलंबिज्जलंबिजलंचतत्भावितत वासितस्यात्तुल्येसंमृशशोधिते॥७॥कारिकका जिकमान्यामला एमालेलुषोदक कल्माषाभिषुतातिसोमशुक्ला निकुंजल ॥७९॥ चक्रधातुप्रसन्नाहरसोनकुडंगोलक। महारसं सुबीरा सौवीरं ।
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy