SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रकोश २० का-३ ९ दः॥२१॥रिद्रोदुर्विधोदुस्थोदुर्गनोनिरस्वकीकटौअिकिंचनोऽधिः ॥॥पस्त्वीशोनेतापरिरढोऽधिभूः॥२२॥पतीन्द्रस्वामिनाथार्या:प्रभु ॥ तैश्वरोविभुः॥ईशितेनोनायकश्चनियोज्य परिचारकः॥२३॥डिंग सकिंकरोभृत्यश्वेटोगोप्य पराचितः॥दास प्रेष्य परिस्कदोमुनि ॥ष्यपरिकर्मिणौ॥२४॥परान्नःपरपिंडाद:परजात-परैधिताभूत कोभूति ग्वैतनिक कर्मकरोऽपिच॥२५॥सनिभृति-कर्मकरोभृति स्यानिकियःपणाकर्मण्यावेतनमूल्यंनिर्वेशोभरणंविधा॥२६॥ भर्मण्याभर्मभृत्याचभोगस्तगणिकाभृतिः॥खलपूरस्याइहकरोभा खाहस्तभारिकः॥२७॥वाविहेवैवधिकोभारेविवधवीवधीतकार: शिक्यन्तरालम्बोभारयशिविहंगिका॥२८॥शूरचारभदोषीरोविका न्तवाथकातरादरितश्चकितोभीतोभीरुभीरुकभीलुकाः॥२९॥ हस्तव्याकलौव्यग्रेकान्दिशीकोभयद्रते।उत्जिलसमुत्यिजपिजला भृशमाकले॥३०॥महेच्छेतूदटोदारोदात्तोदीर्णमहाशयाः।।महामना महात्माचरुपणस्तमितपचः॥३१॥कीनाशस्तनसुद्रकदर्यदृढम एयः॥किपचानोदयालुस्तकपालुस्करुणापरः॥३२॥सूरतोऽथदया शूकःकारुण्यंकरुणाघृणा रूपानुकम्पाउनुक्रोशहिरशरारुषा तुको॥३३॥ज्यापाटनविशरणप्रमयःप्रमापणन्निग्रन्यनंप्रमथनंक । दनानिवर्हगानिस्सूदनविशसनक्षणनंपरासनंपोज्नासनप्रशमनं प्रनिपातनंवधः॥३४॥प्रवासनोहासनपातनिर्वासनानिसंज्ञप्तिा निशुम्भहिंसाः॥निर्वापणालम्भनिसूदनानिनिर्यातनोन्मथसमाप नानि॥३५॥अपासनंबर्जनमारपिंजानिकारराकाथविशारणानि। स्युःकर्तनेकल्पनबढनेचच्छदेशघातोद्यतआततापी॥३६॥श शीर्षच्छेदिक-शीर्षच्छेद्योयोवधमर्हतिाप्रमीतउपसम्पन्नःपरेत प्रेतसंस्थिताः॥३॥ नामालेल्ययशःशेषोव्यापन्नोपगतोमृतः॥ परासस्तदहेदानंतदर्थमौर्ध्वदेहिकं॥३॥मृतस्नानमपस्नाननिर वापःपितृतर्पणचितिचिस्याचिताखल्याऋजुस्तपांजलोजसः॥ ॥३९॥दक्षिणेसरलोदारोशठस्तनिरूतो नजरेनशंसनिस्त्रिं
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy