SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रकोश१२ स्केटःस्वा मीमहासेनःसेनानीशिखिवाहनःपाण्मातुरोब्रह्मचारीगं गोमारुतिकामुरः॥१२२॥द्वादशाक्षोमहातेजाःकुमार षण्मुखोगहः विशार शक्तिकौचतारकारिशराग्निभूः।।१२३॥अंगीभूगिरि दिगिभरि ड्यास्थिविग्रहःकुभांडकेकेलिकिलोनंदीशेतेडनर दिनौ॥१३४॥ दुहिणोविरंचिईपणाविरंच परमेष्यजोऽष्टश्रवणःस्व भूकमनःविस्सात्तिकवेदगर्भास्थविरश्शतानन्द्रपितामहीका ॥१२५॥धाताविधानाविधिवेधसौधन पुराणगोहंसगविश्वरेतसौ प्रजापतिर्ब्रह्मचतुम्मेरवाभवांतजगा कर्तसरोरुहासनौ॥१२६ शंभुशातधृतिस्वष्टासुरज्येष्ठोविरचनः॥हिरण्यगर्भोलोकेशोनाभि पहाल्मभूमि॥१२॥ विष्णुजनाईनौहरिहषीकेशाच्युताः केशवोदाशाह पुरुषोलमोसिशयनोपेन्द्रविजेन्द्रानुजौ॥विषक्से ननरायणोजलश नारायण श्रीपतियारिवपुराणयज्ञपूरुपी तार्क्ष्य वजोधोक्षानः॥१८॥गोविंदषडिन्दुमकुन्द रुष्णावैकुण्ठप शय पदानाभा:॥वृषाकपिम्माधिववासुदेवौ विश्वभरुश्रीधरवि श्वरूप१२॥रामोदरःशौरिसनातनौविभु-पीतांबरोमार्जजिनौक मोदका त्रिविक्रमोजन्हचत नौपुनर्वसस्सतावलेंगदायजोस्वभूः ॥१३॥ मुन केशिवनमालपुंडरीकाक्षवभ्रशशबिन्दुवेधसः॥पृश्निों गधरणीधरात्मभूःपाडवायनसुवर्णबिंदवः।।१३१॥ श्रीवासोदेवकी सुनगेचिन्ट्रोविश्रश्रवाः सोमसिधुर्जगन्नाथोगोवर्द्धनधरोऽपिच॥ ॥१३२. बनायोगदाशाईचक्र श्रीवत्सवितामधुधेनुकचाणूर पूतना जाना:॥१३३॥ कालनेमिहयग्रीवशकरारिष्टकेटभाः कस के शिमरोसाल्वमैदहि विदाहवः॥१३॥ हिरण्यकशिपुर्वाणः कालियोनरकोबालशिशुपालवास्यवध्यावैनतेयस्तवाहनः॥ १३५॥रसा स्पपाचजन्यो काश्रीवत्सोसिस्तुनन्दकागदाकोमो दकीगएंशाईचक्रंसुदर्शनं॥१३॥मणिस्यमन्तको हस्तेभुजमध्ये लकीर तुभावसदेवोभूकश्यपोदुन्दुरानकदेभिः॥३७॥रामोहली मुसालसाततकामपाला सकपण प्रियमधुबलरौहिणे यौधरुक्मि
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy