SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रकोश । का? कदिनभोजना॥४६॥ कल्पद्रुफलसंतुशाश्चतुर्थेवरकेनराः।पूर्वको व्यायुषःपश्वधनुश्शतसमुच्छ्रयाः॥४७॥पंचमेतुवर्षशतायुषस्सप्त करोच्छ्रयाः॥षष्ठेपुनःषोडशान्तायुषोहस्तसमुच्छ याः॥४८॥एकान्त दुखरिताउत्सर्पिण्यामपीदृशाः॥पंचानपूवितेया अरेषुकिलष स्वपि॥४९॥अशदशानिमेषास्तकालाकासाहयलवः।कलाते पंच दशभिर्लेशस्तहितयेनच॥५०॥सणस्तै पंचदशभिःसणैःषदिलना डिकासाधारिकापटिकाचमुर्तस्तयेनच॥५१॥त्रिंशतातेरहोरा वस्तवाहविसोदिनादिवंद्यसिरोघस्त्रःप्रभातस्यादहम्मेख॥५२ व्युर्यविभातंपत्यूषंकल्पप्रत्युषसीउषः॥ काल्यमध्यान्हस्तं दिवाम' । ध्यमध्यदिनंचसः॥५३॥दिनावसानमुत्सूरोविकालसबली अपि॥ सायंसंध्यातुपित्रसूत्रिसंध्यंतूपवैणव॥५४॥ ग्राहकालरक्तकुतपो १४मोभागोदिनस्ययः॥निशानिशीथिनीराविश्शर्वरीष्मणराक्षपा।। ॥५५॥ त्रिगामायामिनीभौ तीतमीतमाविभावरी रजनीवसतिः श्यामावासतेयीतमस्विनी॥५६॥ उषा दोषेन्दकाता:थतमिम्बादर्श पामिनी|ज्योत्स्नीतुपूर्णिमारात्रिगणरात्रौनिशागणः॥५७॥पहि णीपसतुल्याभ्यामहोभ्यावेष्टितानिशागर्भक रजनी प्रदोषो रजनीमुख॥५॥यामःप्रहरोनिशीथ स्वईरात्रोमहानिशा॥उच्चन्द्र । स्वपररावस्तमिस्त्रंतिमिरंतमः॥५९॥ ध्वातंभूलायाधकारंतमसंस मवान्यतः॥तुल्यनक्तंदिनेकालेनिषुवद्विषुवंचतत्॥६॥पंचदशाहो , रात्रस्स्याससस्सबहलोऽसितः॥तिथिःपुनःकवाटीपतिपत्रास तिस्समे॥क्षापंचदश्यीयतकालौपक्षातोपर्वणीअपितत्पर्वमूलं भूतेष्टापंचदश्योर्म्यदन्तरं॥२॥सपर्वसन्धिःप्रतिपपंचदश्योर्यादें तरं॥पूर्णिमापौर्णमासीसाराकापूणेनिशाकरे॥६॥कलाहीनेत्वनुम तिमार्गशीर्षाग्रहायणी अमामावस्यामावास्यादस्सूिर्येन्दुसं गमः॥६॥अमावस्यमावासीचसानरेन्दःकुह कुहः॥दृष्टेन्टस्त सीनीबालीभूतेष्टातुचतुर्दशी॥६॥पसोमासोवत्सरादिमार्गशीर्ष महामाहा: आग्राहायणिकेश्चाथपोषस्तैषस्सहस्पवत्॥६६॥माघ
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy