SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ हमचन्द्र प. छ नाम संरल्या श्लोक | नामसेरल्या श्लोक नाम संरच्या श्लोक देवायुधस्य धनुरिति ९३ जाजूटस्याकपति ११४ विष्णुहस्तमणे:१)... जुधनुषः१तदिति ९३ वडोगस्यवडोगादि ११४ मणिरिति ११३७ दीर्घधनपः१दीर्घति ९४ शिवधनुषः३पिनाकादि ११५/ भुजमध्यमणे-भुजेति३७ बन्नस्यायनादि ९४ मातृणामेकैकं ब्राह्मीति।१५वसुदेवस्पश्वसुदेवादि१३७ बचार्चिषः अलिरिति ९५/गणना३प्रमथादि ११५ बलभद्रस्य२१ रामादि१३८ स्त्रध्वनेःस्फूर्जयुरिति ९५ ऐश्वर्याणामेकैक).....राममुसलस्यामुसलेति१३९ आमिनेययो:१०सर्वैद्यादि प्लपिमेति ५ "५ रामहलस्याहलेति १३९ विश्वकर्मा विश्वकर्मादि गौर्याः३२गौर्यादि ११७ लक्ष्म्याः१४लस्म्यादि१४० असरसाए स्वर्वध्यादि ९७ / गौरीसिंव्हासनस्य) कामस्य२० मदनादि १४१ गंधर्वाणा हाहादि ९७/१ तस्याइति : कामशत्रोरेकैकरअरीति१४२ यमस्य २० यमादि ९८ गौरीसरव्योरेकैकंकामध्वजयोरेकै) यमस्त्रिया:धूमोर्णेति९९/२ विजयेति ९ १९ करकेतनेति १७३ यमपुय्या १पुरीति ९९ चामुंडायाः पचामुंडादि१२० कामप्रियायाःरतिरिति१४३ प्रतीहारस्याप्रतीहारेति १०० गणेशस्य हेरंबादि १२१ कामयोनीनामेकै) एसयोरेकै करदा सेति १०० कार्तिकेयस्यशस्कंदादि१२२ कं मनइति ९ ११४३ लेरसकस्याचित्रगुप्तेति १००/भृङ्गिणः५ ग्यादि १२४ कामसुहदः सुहृदिति १४३ राससस्य १ राक्षसादि१०१/ कभाण्डकस्य२) अनिरुहस्य ४) वरुणस्यवरुणादि १०२ कमाण्ड कादिर १२७ अनिरुद्धादि ११७४ कुबेरस्य२२ श्रीदादि १०३ नंदीशस्यनंदीशादि१२४ गरुडस्य१७गरुडादि१४४ सुष्यकस्पादिमानेति १०४ / ब्रह्मणः४०टुहिणादि १२५/बुद्धस्य३२ बुद्धादि १४५ चैत्ररथस्पाचैत्ररथेति १०४/ विष्णो:७५विधवादि १२ बुभेदाना कैक) अलकायाः३प्रभादि १०४ विष्णुरध्यानामेकैको बति ५५ ११४९ नलकवरस्य अस्येति१०५/२३मधिति "शाक्यसिंहस्य) वित्तस्या वित्तादि १०५/विष्णुवाहनस्यारेनतेयेतिश शाक्यसिंहादि १५० निधेः४ निधानादि १०६ विष्णशंखस्याशंखेति१३६/ असुरस्य७ असुरोदि १५२ निधीनामेकैक९) १०७ श्रीवत्सस्याअंकेति १३६ / विद्यादेवीनामेकै) महापद्मनि र खड़स्या असिरिति १३६ ६ वियेति १५२ पसस्यश्यमादि १०८ कोमोदक्या:१गदेति १३६ सरस्वत्याः९ वागादि १५५ किन्नरस्यसकिन्नरादि १०८ शाईस्यपचापेति १३६ वचसः४वचनादि १५५ महादेवस्य शभ्वादि १०९ सुदर्शनस्याचति १३६ वाक्यस्या सेति १५६
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy