SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रनानार्थी प्रतिग्रहसैन्यपृष्ठेग्रहभेटेपतहहे।क्रियाकारेदानद्रव्येतद्हेस्वीक तावपि॥३३९॥परिग्रहपरिजनेपत्त्यांमूल्येचसंग्रहेपितामहःप प्रयोनौजनकेजनकस्यच॥३४०॥वरारोहोगजारोहेनरारोहाकता वपि॥ सर्वसहसहिष्णौस्यात्सर्वेसहापुनःक्षितो३४१॥ ६॥॥ दूत्याचार्यहेमचन्द्रविरचित नेका र्थसंग्रहेचतुःस्वरकाण्डवतुर्थः॥ स्यादाच्छरितकंहासनखपातविशेषयोः।कक्षावेशक सुद्धान्त फलकोद्यानपालयाः॥१॥हास्येषिनेकदौरङ्गाजीवेथकटरवादक खादकेकाचकलशेशृंगारेबलिपुच्छयो: कृमिकण्टकचित्रा यामुदुम्बरविडङ्गयोगस्यागोजागरिकभक्ष्यकारकेमङ्गलेऽपिच चिलिमीलिकारखयोतेकण्ठीभेदेनडित्यपिजलकरडलस्याम्मे 'घेनारिकेरतरोफले॥४॥शवेनवफलिकातुनवेनवरजस्त्रिय म।नागरिकोगणस्थराजेराजेमहस्तिये॥५॥चित्रमेखलेगा डोप्ययस्यायवहारिकाप लोकयात्रेगदीव नोवयत्रीहिरान ॥६॥चीनान्नेकामलिकायामप्यथोशतपर्विका स्पारचादूर्वये शीतचंपकोदिनतर्पणौगाहेमपुष्पकपकेहेमपुष्पिकीयू, कापच्चस्वरकान्ताः मस्तिनमुखगोलांगूलेप्रेते निलेखला गितमयूरवाकरेचंद्र यसर्वतोमुखःविधावात्मनिभद्रेचसा तोमुखमबुखापंचस्वररवान्ताः॥कथाप्रसंगोवार्तायांविष चचिकित्सके। नाडीतरंग:काकोलेहिण्डकेरत हिण्डके चस्वरगान्तारतनाराचीमन्मथेनिस्त्रीणांवशीलतोगपंचव स्वान्ना ऋषभध्वजःप्रथमजिनेंद्रेशशिशेखरे॥१॥मुनिभेषज नवगस्तिपथ्यायालड़ानेऽपिचापंचस्वरजान्ताः॥दशनोच्छि निःश्वासैचुम्बनेदन्तवाससि॥पंचस्वरतान्ताः॥अवग्रहरी ढापांरोधन थावतारणावरत्रांचलानेभूतावशेषेप्रविदारण। १३॥दारणेसुधिचपरिभाषणन्तुमजल्पने॥नियमेनिन्दोपालम्भो
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy