SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रनानार्थ१६५ इंदीवरनीलोत्पलमिन्दीवरीशतावरी॥ उपकारस्तूपकतीविकीर्णक समादिषु॥२४०॥ उपचाररतसेवायाव्यवहारोपचार्ययोः उदुम्बर: कुष्ठभेदेदेहल्यापण्डकेतरौ॥२४१॥ उदुम्बरंताम्रउपहारहसिसन्नि धौ।उदंतुरकरालेस्पास्तोत्करदतयोः॥४२॥ औटम्बरोयमेरो गभेदेकर्मकरोन्तके भतिजीविनिभृत्येचकर्मकशीत बिका। २४३॥मूर्बाचकर्णिकारस्तमालेटुमोसलेगकरवीरोदयमारे रुपणेदैत्यभिद्यपि॥२४॥करवीरीपुत्रवत्पांसद्गन्यामदितावपि कलिकारस्तधूम्याटेपीतमुण्डकरण्डयोः॥२४॥ कर्णपूर-स्या च्छिरीषेनीलोत्पलवसन्तयोः॥करभराप्रसारिण्यागोलायांगजयो पिति॥२४॥कलम्बिकायारोहिण्यावर्षाभूमूर्बयोपिकालंजरो भैरवायोर्योगिचक्रस्यमेलके॥२४॥ कादबरेदधिसारेसिधुमद्य प्रभेदयोः॥ कादंबरीकोकिलायवाणीसारिकयोरपि।२४८॥कुम्भ कार-कुलालाहीकुम्भकारीकुलस्थिका रुष्णसार शशिपाया मृगभेदस्वहीतरी॥२४९॥गिरिसार पुनर्लो देलिनेमलयपर्वते॥ घनसारस्तकतरदक्षिणावर्तपारदे॥२५००चर्मकार पादुकतिच र्मकार्योषधीभिदाचक्रधरोविष्णसर्पचविषग्रामजालिनिर५१ चराचरजंग मेस्यादिष्टविष्टपयोपिचित्रादी रोघण्टाकर्णबलिर च्छागास्रक्दुिभिः१५॥अङ्कितभालचन्द्रचतालपत्रंतकुण्ड ले॥स्यात्तालपत्रीरएडायांतभेद्रोमदोत्कटे।२५३॥ तुभद्रा नदीभेदे तुलाधारस्तलागुणवाणिजे तुण्डिकेरीतकापासीबिर म्बिकाऽपिच॥२५४॥ तोयधरोजलधरेसुनिषण्णाख्यभेषजाद श पुरंपत्तनेस्यान्मस्तायोनीरदतरे॥२५॥ दण्टुधारोयमेशति दण्डपात्रातुतिगाजा सयानेबरपात्रायादिगम्बरस्तशाइर२५६ अन्धकारेक्षपणकेस्यादस्वरहिते पिच दरोदरःपुनर्यनरतका रेपणेऽपिच॥२५७॥ देहयात्रायमपुरीगमनेभोजने पिचाईमातु रोजरासन्धेदरम्बथधराधरः॥२५॥रुष्णेद्रौधाराधरस्तुप गोदकरवालयोः॥धाराङ्करशीरकेस्यान्नाशीजलदोपले॥२५॥
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy