SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रनानार्थ१५५ को४ कोगंधिवणिक्सागंधिकंतुकत्तणे॥४॥धोपलेपद्मरागेकल्हारे ॥चतुःस्वरकान्ताः॥ग्निमुखोहिजेभिल्लातेचित्रकेदेवेऽप्यग्निा शिरस्तुतकुमे॥४२॥अग्निशिरवालोगलिक्यामिन्दुलेखेन्दुखंड के।गुडूचीसोमलतयोःपञ्चनरवस्तकच्छपे॥४३॥गजेबद्दशि खोवालबद्दशिरवोचटौषधे।महाशेरवानिधिभेदेसंख्याभेदेन रास्थनि॥४४व्याघ्नरवस्तुकंटेस्याङ्गंधद्रव्यांतरे पिच॥शशिले खास्तभेदेवाकुचीचन्द्रलेखयोः।।४ाशिलीमुखोलीवाणेचा। ॥चतुःस्वरखान्ताः॥पवर्गस्त्यागमोक्षयोः क्रियावसानसाफ ल्येऽप्यभिषगःपराभव॥४६॥ आक्रोशेशपथेचेहामृगःस्पादूप कोतवालकेजन्ती चोपरागोराग्रस्तार्कचन्द्रयोः॥४७॥ विगानेदु नयेराहावपसर्गउपद्रवे॥प्रादौचरोगभेदेचकटभड्रोनृपात्यये। पाहस्तच्छेदेवसस्पानांछत्रभङ्गोनृपक्षपे॥स्वातंत्यविधवत्वेच दीर्घावगःक्रमेलके॥४ालेखहारेमल्लनागेवात्स्यायनसुरेभयोः समयोगस्तसंयोगेसमवायेप्रयोजने॥५०॥सम्प्रयोगोनिधुव नेसंबन्धकार्मणेऽपिच॥ चतुःस्वरगान्ताःगजलसूचिःशिशुमा रेबोरिमत्स्येजलौकसि॥५१॥ काकशृङ्गाटयोश्चापिमलिमूच स्तुतस्करेगवाते ॥चतुःस्वरचान्ताः काश्मीरजकुष्ठेक्कमेपो ष्करेऽपिच॥५२॥ काश्मीरेचातिविषायांक्षीराब्धिजेतुमौक्तिकेव शिरेशीरान्धिजस्तुशेषताप्पैनिशाकरे॥५३॥अमृतादिसमूहे चभवेत्सीराधिजाश्रियांगग्रहराजःशशिन्यजघन्यजोनुजन्मनि ५४ाशूद्रेचहिजराजस्तुशशोके गरुडेऽपिच॥धर्मराजस्तुसुगतेबार देवे युधिष्ठिरे॥५५॥भारद्वाज-पक्षिभेदेमुनौजीवसुतेरपिचाभंगरा जौमधुकरमार्कवेविहगान्तरे॥५६॥ राजराजोनपेशहो: कुबेरेयर सहस्त्रजः॥काके सिंहेयो ।चतुःस्वरजान्ता चिटकोपनेमीर नभिद्यपि॥५॥करहाटापाकेदेदेशदमविशेषयोः कार्यपटोनर्थ कारेक्षपणोन्मत्तयोरपि॥५॥कामकूटोवेश्याविभ्रमेशवथकुटन्न्दः ॥शोणकेकैवर्तीमुस्कुण्डकीरस्तुजारतः॥५॥वित्रीपुत्रेदासीपती
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy