SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रनानार्थ को३ स्यादिलिनेषगुणसाम्यस्वभादयोः।।२७९॥प्रत्ययात्यूनिकायांच प्रतिनिर्विस्ततिलता प्रवृत्तिवृत्तीवार्तायांप्रवाहेप्रार्थितहते२८० याचितेशत्रसंसपार्षतीपदात्मनामल्लकीजीवनीगौरीपि हितगुणितधन॥२८॥पिशितमासपिशिता मासिकापीडितपु नाबाधिकरणेस्त्रीणां यत्रितमर्दितेऽपिच॥२८॥ोक्षितसि तहतयोर्भरत:शवरेनटे।क्षेत्रेरामानशास्त्रेदीमन्तोभरतात्म ज॥२८३आतंतुवायभारतंतु शास्त्रेद्रोपांशभिद्यपि भारतीपक्षिणी त्तिभिदोर्वाच्यथभावित॥२४ावासितेप्राप्तेभासतोभेसूर्येर म्यभासयोःमशितंनिर्जलेयोनेज्यालोडितनिघृष्टयो ।२८५॥ मालती युवतीकाचमाल्यांजातिविशल्ययोः॥ज्योत्वायांनिशि नद्यांचमुषितरवेडितहते॥२८॥मूर्छितसोच्छुयेमूढेरजत तिदंतयोः धवलेशोणितेहारेदुणदशैल योः ॥२७॥रसितं स्वर्णादिलिप्तस्वनितस्तनितयोरपिारेवतीबलभार्या योनक्षत्रभि दिमात॥२८॥रैवत-स्याज्जयतेऽपिसुवर्णःलौपिनाकिनि। रोहितोहारभेदेमीने मगेरोहितद्रुमः॥२०॥रोहितंऋजुशकाने धीरेललितमीसित ललितहारंभेटेस्यालोहितोमंगलेनदे२०० बलभेदेलोहितंतुकंकुमेरक्तचंदन। गौशीर्ष धिरेयुद्धेवर्धितंछि लपूर्णयाः॥२९॥प्रसृतेवनितंतस्यात्यार्थित सेवित पित्तावनि तोसादितात्यर्थरागनार्यपिनार्यपि।।२९२॥वसति स्यादवस्था नेनिशायोसदनेऽपिच॥ ततिस्तुप्रतानियांविस्तारे प्यथवापि त॥२९३॥ बीजाकतेमुडितेचव्याघातोयोगविघ्नयोः पातेथल्या पतेदीर्घव्यापतेऽतिशयेदृढे॥२९॥ वासंतःपरसष्टेस्यात्करभेखि हितेवियामतीमागधीयूथीपटलास्वथवासित॥२९॥ तुर स्वछनेज्ञानमात्रेभावितप्यथवासिता स्त्रीकरिण्योर्निवस्वी स्तुदेवेस थविश्रुत॥२९॥ज्ञातेहटेपतीतेचविदितंबधितेश्रु तेपविगतोनिष्प्रभेवीते विविक्तोवसुनंदन।।२९७॥विक्तिस्यादसंघ तेरहपूतविवेकिंधाविधूतंकणित यतविकतोरोणिसंस्कृतः।।२९८।।
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy