SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Prim - हेमचंद्रनानार्थ१६ मवत्यपि अश्वतमभक्षेत्रेचल्यामनवधौमृतौ॥२४१॥अमतिः कालदण्डेचाप्यतिन्हिवेधसोः अग्निहोत्रिण्यगस्तिमन्योः स्याददिति विश्रादेवमातरिपार्वत्यामहतियागरोगया:॥ आपात पतनकाले प्याहत सादरे चित॥२४३॥ आरव्यातंभाषिते स्यादावाघातग्रस्त संधिनि आफ्युत स्नातके स्नामेव्यावतः पयसा अमे॥२४॥आवर्तनेचिन्तनेचानजिनपदेजने समरेनृत्यश लायामातंतमूषार्थक॥२४ागुणितेताडितेचाप्यामात शाब्दि तदग्धयोःवातरोगेऽप्यथास्फोत कोविदारापर्णयोः।।२४६॥ आस्सोतागिरिकाचदनमाल्यामयाचिता छादितेशकटोन्में येपलानामयुतये॥२४॥ संगृहीतोप्यथायस्त शितेनजिते हतादेशिनेऽध्यायति स्यात्वभावोतरकालयोः॥२४ पादेर्यस डेप्याउँतिस्तुजातोस्पेवपुष्यपिआयत्तिर्वासरेस्नेहेवशिले स्थ निंसीम्निच॥२४॥आमति संगमेलाभेप्यापन्निःप्रारिशेष यो: ॥ आपापोगितन्तुस्रावेशयांगमनेऽपिच॥२५॥उत्तचिचले शुष्कमाससन्तप्तयोरपिाउचितविदितेभ्यस्ते मितेयुक्तेऽप्यर्थी स्थिताणाटिमनोगतात्पन्नपूदितंतूझताक्तयोः उहनं स्यादुत्तलितपरिभुत्तोजितेः पिचो२५२॥ उषितंव्यषितेष्टे प्पच्छ्रितंतूच जातयोः॥प्ररद्धेस्यादयोहान्तउगीणनिर्मदै द्वि पा(२५३॥ उदात्तोदात्महतोहोचस्वरभिद्यपि उन्मत्तोम तक न्देस्याइनरोन्मादयुक्तयोः॥२५॥उदन्तःसाधौवा यामहात: समेपकमा मुद्रेभ्यासयोगायकुम्भकादित्रयेऽपिच॥२५५॥ पादस्वलनउडेथेप्युन्नतिस्ताक्ष्य योधिति उद्येचसम्हावर प्येधतुनरिपारकै १४६कन्दितरुदितेहूतौकलितवेदिताप्तयो किरातःस्यादल्पनतौभूनिबमेच्छयोपि॥२५॥किरातीकुद्र नीगंगारुतांतो क्षेमकर्मणि सिद्धतियमदैवेषुगर्जितोमत्तक अरेसागर्जितंजलदवानेग्रथितहतहव्ययोः आकातेवग रुत्मोस्तुविहगेपन्नगाशने॥३५॥गभस्ति स्यानि करेस्वाहाकि
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy