SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रनानार्थ१२४ को-३ ग्रहोपरागेप्रत्यायेग्रामणी-सुरमर्दिनि प्रधानेभोगिकेपत्यैग्रामणी: पण्ययोषिति॥२०२॥यामेयायोनीलिकायांगोकर्ण:प्रमथांतरे सुष्ठानामिकोन्माणमृगेश्नतरसर्पयोः॥२३॥गो कृतिमूर्तिकायां चरणो मूलगोत्रयोः।वहंचादीचपादेचचरणनमोऽदने। २०६॥ जरणोरकेहिौजीरकाजीरकेतरुणः कुन्जपपेस्यादेर पडे यूनिनूतन॥२०॥ तरणिस्तराकेशौकुमार्योषधिनौकयोः। यष्टावन्यौदक्षिणस्तुपरच्छेदानुवर्निनि॥२०६॥दक्षेपसज्येसर लेऽपानीने प्यथदक्षिणादितिष्ठायतदानंद्रघण: पशुवेधसो ॥२०॥ मुहरेव्यथर्वर्णकलधौतकुवर्णयोःवणिमृष्टपण स्पाइरिनालीरसेपिच॥२०॥धरणोऽट्रिपतौलोकेस्तनधान्येदि पाकर धरणं धारणेमानविशेषेधरणीभुवि॥२०॥धरणेरते भि भवेधर्षणीवभिसारिकामधिषणत्रिदशाचार्योचिषणातुमनीषिर काः२५० निर्याणनिर्गमेमोले योगजापागदेशयोःनिवणिमोक्ष निई सोर्विश्रान्तेकरिमन्जन॥२१॥निर्माणसारनिर्मित्यो काम भेदेसमेजसेनि श्रेणिरपिरोहिण्याखजूरीपादोऽपिच॥२१२ प्रधागोलिन्द केताम्राकलीलोहसहरेणप्रवणस्तुसणेप्रव्हेक्रम निम्नेचतुःपये॥२१॥आवतेचप्रमाणन्तुमर्यादासत्यवादिनोग प्रभातपैकतपत्तानियेषुहेतुशास्त्रायोः।।२१४१ पत्रोर्णन्धौत की सेमेस्यात्यत्रोर्णस्तुशोणकेपक्षिणीपूपिमारवग्योः शाकिनीरा त्रिभेदयोः ॥२१॥ प्रवेणिवर्णकुथयोः पराणप्रत्वशास्त्रयोः।पु राण षोडशपणेपूरणं वानतंतषु॥२१॥पूरकेपिष्टभेदेव भ्रमणी स्मादधीशितुः क्रीडादौकारुडि कार्यानीपर्णशल्लकीरसे॥२१७ भीषणदारुणेगाढेमकुपोएमपूरुषोउइंशेनारिकेलेचनिर्वि पाणगोपिच॥२१॥ममणो कठिनेलिग्धैमसणास्यादतस्य पिगमार्गणयाचनान्वेषेमार्गणस्तरेऽधिनिाला यंत्रणबंधने आणेनियमेरमणपुनः॥पटोलमूलेजपनेरमणोरामभेप्रिये।। ॥२२॥रोपणो मांगेहेमघर्षेपारदऊपरे।रोहिणीसोमबल्ले
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy