________________
हेमचंद्रनामार्थ११ को-३ चित्रकेमल्लानकेविडंगेचशोधयितनरेपिचाशापिनाक-शिवको देडेपोशुरक्षित्रिशूलयोःप्रियकस्तचंचरीकेनीपेकश्मीरजन्मनि ।। ६५॥प्रियंगौचित्रहरिणेपीतसालतरावपिापिटक स्यात्तुविस्फोटे मंजूषायामपीष्यते॥६६॥पिष्टकोनेत्ररोगेस्पालान्यादिचमसेपिच॥ पिण्याक-कंकमेहिौसिल्हकेतिलचूर्णके॥६॥पुलकोगजान्नपि डेरोमांचेप्रस्तरांतरे असुराज्यांमणिदोषेगव:तालकेसमो६८॥ पुलाकंभक्तसिक्थेस्पासक्षेपासारधान्ययोः॥पुष्यकंमृतिकांगार शकन्यारत्नकंकणे॥६॥कासीशेश्रीदविमानेनेत्ररोगेरसोजने॥ लोहकोस्पेरीतिकायांपुत्रक शरभेशठे॥७॥ शैलेखक्षप्रभेदेच विकायावतूलकेगपोचालिकादुहितोश्वपूर्णकः स्वर्णचूडके॥७१ पुर्णिकानासि काछित्यांपृथुकविपिटे के पदाकश्चित्रकव्याघ्र वृश्चिकेषुसरीसृपे॥२॥पेचक करिलालूलमूलेधुके थपेटकं ॥ मंजूषायाँसमू हेचबहुकोजलरवादके॥७३॥ दास्यूहेकटक्केचब धूक पीतसालकबिधुजीवेबंधकस्तुसत्यंकारेश्थबंधकी॥४॥ स्वैरिण्याचबारिण्याचबालिकाकर्णभूषणे॥पिजोलायोबालुका योबालायांबालकःपुनः॥७॥शिशौमूरर्वेश्वगजयोबलिधौभ स्मकरुजिश विडंगेकलधौतेचभ्रामक फेरुधूर्तयोः॥५६॥ सूर्यावर्ने प्रमभेदेचभालांकःकच्छ पेहरेगमहालक्षणसम्पूर्ण पुरुषकरपत्र (के॥७॥रोहितेशाकभेदेचभूतिककदफलौषधे यवान्योधन सारेचभूनिबेभूस्तृणेऽपिच॥८॥भूमिकातुरचनायारूपांतरपरि हेमशक क्षुद्रग्जंतुभेट्योर्मधुकंत्रपु॥७९॥मधुयष्टिश्चमधुको वल्लि श्रीवपक्षिणोःमडकीमंडकप मंडूकोभेकशोणयोः॥ ॥८॥मलिकोहंसभेटेस्यान्मल्लिकाकसमान्तरे।मीनेमसात्रभेदे। स्यान्मातृकाकरणेस्वरे॥१॥मातवर्णसमाम्बायोपमातवथमालि कापक्षिभेदेसरि देयैवेयेपुष्पदामनि॥८॥मामकंतुमदीयेस्या मामकोमातुलेस्मृतः।मेचकःश्यामलेकृष्णेतिमिरेबर्हिद्रिके। ॥३॥मोचकोमोक्षकदलीशियमविरागिषु।मोदकोहर्षकेरवाई