SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रनानार्थ१०० को पुष्पद्रुमेकाण्डेपरमागोमतंगने॥४९॥ तालास्थिरवण्याथपुलःषु लकेविपुलेपिचाफलहेतुफलेजातीफलेफलकसस्ययोः॥४८॥ त्रिफलायांचककोलेशस्त्राग्रेज्युष्टिलाभयोः।फलीफलिन्याफालर तुवाससिफलउत्सतौग४।कुशिकेचबलरूपेस्थामनिस्योल्य सैन्ययोः।बोलेबलस्तुबलिनिकाकेदैत्येहलायुधे॥५०॥बलोली षधिभेटेस्याङ्कलियोपहारयोः॥करेचामादण्डेचगृहदारुदरांश योः॥५०१॥ त्वक्सकोचेगंधकेचबालोवेभपुच्छयोः॥शिष्टीही बेरुकचयोर्बालातत्रुतियोषितोः॥५०॥बालीभूषान्तरेमेध्येवेलार उचैःश्रवोहयो बिलरंधेगुहायांचभल्लोभल्लूकबाणयोः॥५०३॥भ स्लीमन्नातकोमा स्याल्ललाटेमहस्यपिाभेललवेमुनिभेदेभीरौबुर ट्रिविजिते॥५०॥मल्लकपोलबलिनिमत्स्यपात्रमलस्वपकि इकट्यविष्ठायांमालन्तकपटेवने॥५०॥मालोजनेस्यानमालातुप तोपुष्पादिदामनिगमालुःस्त्रियांपत्रवल्यांमूलंपायोरुडौ॥५०६ निकुन्नशिफयोमर्मलावन्जनेमेलके पिच मलि-किरीटेधम्मिल्ले चुडाकेकेलिमूर्द्धसु॥५०॥ लीलाकेलिक्लिासश्व शृङ्गारभावजाकि यालोलनलेसवृष्णोचलोलातुरसनाश्रियोः॥५०॥ वल्लीस्यादज मोदायीलतायांकुसुमान्तरे।व्यालोदुष्टगजेसपेशवेश्यापसिंहयोः ॥५०॥ वेलाबुधस्त्रियांकालेसीमनीश्वरभोजनेअलिष्टमरणेम्भो घेतीरनीरविकारयोः॥५१०॥शालोहालेमत्स्य भेदेशालौकस्ता देशयोः॥स्कन्धशाखायोशालिस्तुगन्धोलोकलमादिषु॥११॥शा लु कषायद्रव्येस्यान्चौरकारगोषधे पिता शिलमुन्छ:शिलाद्वारा धोदारुकुनदीहषता॥५१॥शीलीगण्डपदी शीलमाधुरत्तस्वभाव योः ॥शुरूप्येशुकोयोगेश्यतेमूलरुगेस्त्रयोः॥५१३॥ योगेशूलात पण्येस्त्रीधहेतुश्चकीलक शैलोभूभृतिशैलन्तु शैलेयेतार्यश लके॥५१४॥सालासर्जतरौतममात्राकारयोरपिग स्थालं भाज नभेदेस्यातस्थालीतुपाटलोरवयोः॥१५॥स्थूलःपीनेजडेहाल सी तवाहनपार्थिवे॥हालासुराया हेलातुस्यादवज्ञाविलासयोः॥५१६
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy