SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पध्यानपावकपरवाहगराया हेमचंद्रनानार्थ१०१ को पीठयोः।समूहेप्यथचव्यास्याच्चविकाशतपर्वणोः।।३५आतित्यम तकचैत्येस्याच्चित्यामृतचितावपि।चित्यंजिनौकस्तविम्बंचैत्योनि सभातरुः॥३५॥उद्देशरसनोद्यन्तुषेयेप्रश्नाइतेऽपिचा ला यापंक्तीप्रतिमायामयोषित्यनातपे॥३५९॥उत्कोचपालनेकान्ती शोभायांचतमस्यपि।जयोजयन्तेविजयजयोमातत्सनीतिथि.३६० पथ्याजयन्त्यग्निमयोजन्योना मातृवत्सलाजनकेजननी ये इनको डानुचरादिषु॥३६॥ जन्येकोलीनेयुध्यदे॒जन्यामात्सखीमुदोः जन्युरुवाजन्तुमात्रेचपाकेपरमेष्ठिनि॥३६॥वयीत्रिवेद्यात्रित ऐपुरध्यांमुमतावपिाताय॑स्तुस्यन्दनेवाहेगरुडेगरुडायजे३६३ अश्वकर्णाव्हयतरौस्यात्तार्श्वन्तुरसान्ततिष्यःपुष्यपत्कलोभे तिथ्यात्वामलकीतरी॥३६४॥द्रव्यभव्येधनेश्मादोजतुद्रमविकारयोः विनयेभेषजेरीदिस्य प्रत्यार्थचोरयोः॥३६५॥ दायोदानेचौतुका दिधनेसोलुठभाषणेगविभक्तव्यपित्तद्रव्येदिव्यवलालबत्योः । ३६६॥धुभवदिव्यामलक्यादृष्यवाससितहहदूषणाये सायदैलो सुरेदैत्यामुऔषधौ॥३६॥धन्यःपुण्ययुतेधन्यामलक्याम्पमातरि राधान्यतुब्रीहोधान्याकेषिम्यस्थानोडवेश्मसु॥३६पाबलेधित इम्योाग्नौशुक्रेचनयःस्यान्नैगमादिषानीतिबूतभिदोन स्पलास्येतो ये त्रिके:पिच॥३६॥ नित्यंततेध्रुवेपथ्यहितपथ्याहरितकीपोन्स वर्गस्यात्पद्यश्लोके पद्यानुवमनि॥३०॥प्रायोक्यस्यनशनेमृतौबा हल्यतुल्ययोः॥प्रियोध्यौषधेहोधपुण्यन्तसुन्दरे।। ३७१।। सुस संपावनधर्मेपूज्यः श्वशुरवंद्ययोः॥पेयंपातव्यपयसापेयात्राणा मण्डयोः॥३२॥वल्यरेतोवलकतोभयभीतौभयंकरेगकुनकपुष्ये भव्यन्तुफलेयोग्येशुभेऽस्थनि॥३०॥सत्येभाविनिभव्यस्तुकर्मरगत शैसतिभव्योमाकरिपिप्पल्योर्भाग्यकर्मशुभाशुभ॥३७॥मध्येन्या व्येऽवलग्नेन्तर्मयादैत्योष्टवेसराः॥मत्स्योमानान्तरमीनेविराटे भिव्य पादव॥३७॥मयर्मगाश्चमुखयोर्मन्यन्येकतौकधिनमाल्यमाला कुसुमयोः स्यान्मायाशाम्बरीरूपा॥३७वादम्भोबुद्धिश्चमायस्तुपी
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy