SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रनानाय९४ का २ संस्थानाशेव्यवस्थायांव्यक्तिसादृश्ययोः स्थितौ तुभेदेसमा लौचचरचनिजराष्ट्रके।२२१॥साविणिग्गणेन्देधनेनसहितःपि चासिक्थेनील्योमधूच्छिष्टेसिक्योभक्तपुलाककै॥२२२॥द्विस्व रथा अब्द-संवत्सरेमेमुस्तकेगिरिभिद्यपि अन्दुःस्यान्नि गभूषाभेदेककुदबलकुत्॥२२३॥श्रेष्ठेविषाङ्गे राडिन्हेंच्यानको साशिरासोः। कन्दोऽन्देसूरणसस्यमूलेकुन्दोच्युतेनिधौ॥२२४।। चक्रश्रमीचमाध्येरमोद-पेषणचूर्णयोग गदहष्णानुजेरोगेगदाम हरणान्तरे।२२५॥छदपत्रेपक्च ग्रन्थिपर्ण तमालयोः॥छन्दोव शभिप्रायेषत्पाषाणमात्रके ॥२२॥निष्येषणार्थपट्रेषिधीदाक न्यामनीषयोःनोहदेोधौनिनदेनन्दासमायलिजरे॥२२॥ति थिभेदेवनन्दिस्तप्रतीहारेपिनाकिनः आनन्द नेवतेचनिन्दाकुत्सा पवाल्योः॥२२॥पदस्थाने विभक्त्यन्तेशब्देवशयकवलुनोः आणे पादेयादचिन्देव्यवसायापदेशयोः।।२२९॥ पादौमूलोस्वतुर्याशादिषु अरममा ट्रंकल्याणे सौरज्येचभसझास्वरमास यो:॥२३॥ दोविदारणेवउपजापविशेषयोःमोतस्यहंकारेमोहर्षभदान योः२३१॥ कस्तूरिकायासैव्येचमदीपकवस्तुनिममंदोमूढेशनौरोमि प्रयलसभाम्पवर्जित गनजातिप्रभेदेल्पस्वरेमदरतेख ले।मृद तीक्ष्णेकोमलेचरदोदन्तेविलेखने॥३३॥विदानानधियोर्विन सुताबोरदक्षतावेदिरड लिमुद्रायांबुधेलकतभूतले॥२३४॥श दोसरेयशोगीयोर्वाक्यरखेश्रणेवनाशरहपांत्ययेवर्षेशादःक ईमशष्ययो:॥२५॥सदिसंभाषणेज्ञानेसंयमेनानितोषणे॥क्रिया कारेप्रतिज्ञायासंकेताचारयोरपि॥२३६॥सम्पहाडीगुणोत्कर्षहारे। स्वादस्त सुन्दर मसूदःसूपकारेश्यन्नने पिचसूपवत्॥३३७॥ वेदोधमैस्वेदनेचाहिस्तरदान्ताधोंधकारे शिवर्जिताअई. नवण्डे,स मोशथायिःसरमिसागरे॥२३८॥आधिर्मनोव्यसने विशानेबन्धकाशयोः। अहंसमृदेसिद्धान्गन्धरसम्बन्धलेशर योः॥२३९गन्धकामोदगईषगाध स्पातस्थानलि भयोः॥गोधात्रा
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy