SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रनानार्थ ९२ कोर भर्त्तापोष्टरिधारके ॥१८ १॥ भक्तिः सेवा गौण वृत्त्योर्भग्या श्रद्धा विभाग योः॥ भास्वान्दीप्नौर वौ भ्रांति र्मिथ्याज्ञानेऽनवस्थितौ ॥१८२॥भित्रिः कुड्येप्रदेशे च भूतं सत्योपमानयोः॥ प्राप्तेः ती ते पिशाचा दो पृथ्वा दौ जंतुयुक्तम: ॥१८३॥ भूभृन्महीधरे पृथ्वी पतैौभूति रक्त भस्मनि ॥ मा सपार्क विशेषेचसम्पदुस त योरपि॥१४॥ भूतिर्मूल्याभरण यो तस्यात्सम्मितेऽर्चिते। महति धीनत्वेराज्ये मरुत्तुरेऽनिले ॥१८ मतिर्बुद्धीच्छ पो मर्माता गौर्तुगीजननी मही" मातरस्तब्रह्मण्याद्या मि तिरैयत्यमानयोः॥ १८६॥ मुक्ता मौक्तिक पुंश्व ल्यो मुक्तिभौचन मो क्षयोः॥ मूर्त्तिः पुनःप्रतिमायांकायका ठिन्य येोरपि॥ १८७॥ मृतंमृतौ याचितेऽपियन्तासु तेनिषादिनि। यतिर्भिका रेविरतौ भिसौ युतोऽन्वि तेपृथक् ॥ १८ ॥ युक्तियये योजनेचरक्तंनी ल्या दिरञ्जिते ॥ कुंकु मेसृज्यनुरक्तेप्राचीनामलके ह ॥ १८९॥ रतिः स्मर स्त्रियां रा गेरते रीति रक्तपित्तले ॥ वैदर्भ्यादौलोह किट्टेसी मनि स्त्रवणे गतौ ॥ १९० ॥ लना ज्योतिष्मतीदूर्वा शाखा वल्लीप्रियंगुषु ॥ स्पृक्कामा धव्योः कस्तू यो लिनं भुक्तविलिप्तयोः ॥१९१॥ विषा केलू तातुरोगेपिपीलिकोर्ण नाभयोः ॥ वर्त्तिर्गात्रानुलेपिन्यां दशा यांदीपक स्पच॥१९२॥ादीपेमे षज निर्माण नयनाञ्जन लेख योः ॥ व्यक्तो मनीषिस्फुट यो वर्त्तावा र्त्ताक्युदन्तयोः ॥ १९३॥ कृष्यादौ वर्त्तने वार्त्तत्वारो ग्यारोगफल्गुषु ॥ वृत्तिशालिन्यथव्याप्तियोपलम्भनेऽपिच ॥१९४॥ चास्तु स्याद्दह भूपूयगृहेसी मसुरंगयोः ॥ वित्तंविचारिते ख्याते धने वित्तिस्त संभ वे ॥ १९५॥ ज्ञानेला विचारे चवीत मंकुश कर्म्मणि॥ असाराश्वगजे शांतेवी तिरवेऽशने गतौ ॥१९६॥ प्रजने धावनेदी शीर तर तौरटे म्हते ॥चरित्रेव तुले छन्दस्यतीनाधीत पोड़ते ॥ १९७॥ इन्तस्तन मुग्ने पुष्य बन्धे वृत्तिरक्तवर्त्तने । कैशिक्या दौविवरणेवृतिर्वरणवाट पोः ॥१९८॥श तिरायुधभेदेस्यादुत्साहादबले स्त्रियांशस्त से मे प्रशस्ते शान्तो दान्ते र सान्तरे ॥ १९९॥ शास्ता जिने शासकेच शान्तिर्भद्रेशमेऽर्हति ॥ शि शान्तौ शेतीक्ष्णे शितिर्भूर्जे सितेः सिते ॥ २०० ॥ श्रीमान्मनोज्ञेतिल
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy