________________
हेमचंद्र नानार्थ -४
का. २
योः ॥ रेखा स्यादल्प के छद्यन्याभो गोल्लेख योरपि॥ २४॥ लेखा लेख्ये दैवते चले खाज्या यां लिपावपि ॥ वी खातुम्मू के शिम्बा यांगति भेदेचन नने॥२५॥ शंखः कम्बौ निधिभेदेस्यान्नख्या मलिका स्थनि ॥ शाखा मां वेदाशेभुजे पक्षान्तरेन्तिके ॥ २६॥ शिरखाग्रमात्रे चूडायां के कि डाप्रधानयोः ॥ ज्वाला पांलाइ लिकायां शिफाशाखाएं णिष्वपि ॥ २७॥ सखास हा ये मित्रे चसु खेत्रि दिवशणोः सुखा प्रचे नसः पुर्या हिवरे पुरखान्ताः॥ मगस्यान्न गवस रौ॥ २८ ॥ शैले सरीसृपेभानाव ड्रमन्तिक गात्रयोः ॥ उपसर्जनभूतेस्यादभ्युपायप्रतीकयोः ॥२९॥ अङ्गानी वृद्धिशेषे स्यादिरस्यादिद्रिते इते। ज्ञान जंगमयो वापि गोग्रहपक्षिषु ॥ ३० ॥ शरे देवे पिरवा सौरव द्रिशृङ्गे चकण्टके ॥ गर्गो मुनि विशेषेस्या हृषेकिंचुलकेऽपिच॥ ३१॥ टङ्गःखनित्रे जंधास्यो स्त्या गोवर्द्धन दानयोः ॥ तुङ्गः पुन्नागनगयो र्बुधेस्यादुन्नतेन्यवत्॥ ३२॥ तुङ्गीप्रोक्ता हरिद्रायां व रायामपीष्यते ॥ दुर्गभ वे दुर्गमे तु दुर्गा स्पान्नी लि को मयोः ॥ ३३॥ नागोमत जे सर्पे पुन्नागे नाग के सरेक राचारेनागदन्ते मुस्तकेवारिदेऽपिच॥ ३४॥ देहा निल विशेषेचश्रेष्ठे स्पादुत्तर स्थितः ॥ नागरंगेसीसपत्रे स्त्रीबन्धे कणान्तरे ।। ३५ पिड़ी शम्यापिङ्गा हिडुनाल्यां गोरोचनोमयोः । पिङ्गं. बलाकेपिशङ्गे-पूगः क्रमुकसंघयोः ॥३६॥ फल्गुःका को दुम्बरिकार क्षेनिरर्थके पिच॥ भगोःर्क ज्ञानमाहात्म्य यशो वैराग्यमुक्तिषु ॥ ३७॥ रूपवीर्य्यप्रयत्ने च्छा श्री धर्मेव योनिषु॥ भङ्ग स्तरङ्गे, भेदेचरुग्विशेषेप राज येइ कौटिल्ये भय विच्छि त्यो भङ्गा शणेभङ्गिः पुनः ॥ भक्तिबोच्येर्भागो रु पाद्ध के भाग्येक देशयोः॥ ३९॥ भुङ्कं त्वक्पत्रं भृङ्गा स्तुखिद्ध धूम्पाटमा केवाः षट्पदोषभृगुः सानौ जमदग्निप्रपात ॥ ४० ॥ भुक्रे रुद्रेच भोगरत राज्ये वेश्या भृतौ सुखे ।। धने हिकाय फण योः पालनाभ्यव हारयोः || ४|१|| मागेमृिगमदे मासे सौम्यसे ऽन्वेषणे पथि ॥ मृगः कुरङ्गे याज्च्चा मां मृगयायांगजान्तरे ॥ ४२॥ पशौ नक्षत्रभेदे च मृगी तु नितान्त रे। युगं हस्तचतुर्थेस्याद्वयाद्यता दिके ॥४३॥ द्विनामौषधे यु