SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रकोश को६ धर्माणीसवर्णःसन्निभःसहक।।७॥स्युरुत्तरपदेप्रख्यःप्रकारः प्रतिमानिभः भूतरूपोपमाःकाशःसन्निपतितःपरः॥८॥औपम्प मनुकारोन हार साम्यन्तुलोपमा॥कसोपमानमर्चातुपतिमाया तनानिदिलायाउन्द कायोरूपंबिम्बमानकतीअपिासूर मीस्थूधामप्रतिमाहरिणीस्याहिरण्मयी।।१००॥प्रतिकूलतवि लोभमपसव्यमपटवामप्रसव्यप्रतीपंपानिलाममपठन१०१ वामशरीरेड्सव्यमपसन्यन्तुदक्षिणाअवाघोच्छलोहामानि यन्त्रितमनगला११०२॥निरङकुशेफरेस्पष्टंधकाशंप्रकोलणे॥ व्यक्तवर्तुलंतवतनिस्तलंपरिमण्डल।।१०३।। बंधुरंतून्नतानस्थ सुटंविषमोन्नत अन्यदन्यतरहिन् त्वमेकमितरश्चतत्॥१०॥ करम्ब कवरोमियःसंपृक्तरवचित समाः॥विविधस्तुबहुविधोना नारूप:पृथग्विधः॥१०॥ त्वरितसत्वरंतूर्णशीघ्रंसिप्रदुतलयाच पलाविलम्बितेचकंपासम्पातपाटक।१०६॥अनारतत्वविरसम संसततानिशेनित्यानवरताजस्लासक्ताप्रान्तानिसंततं॥१०७॥ साधारणन्तुसामान्घरसंधितुसंहताकलिलंगहनेसंकीर्णनुसं कलमाकल॥१०॥कीर्णमाकीणेचपूर्णत्वाचितछन्नपूरिताभरि तनिचितव्याप्तप्रत्याख्यातेनिराकृत।१०ावत्यादिप्रतिक्षिप्तमप विडंनिरस्तवतापरिसिप्लेवलयित निवृत्तपरिवेष्टित।११०॥परिस्क तंपरीतेचत्यतंतत्सष्टमुच्छ्रितंगधूतंही विधूतंचविनवित्तविचारि ते॥११अवक”त्ववध्वस्तस वीतकमावतारतंपिदितंछन् स्थगितचापवारित॥११२॥अंतर्हिततिरोधानंदशितितुप्रकाशित विष्कृतप्रकदितमुचंडलविलम्बित ११३॥अनाहतमवतात मानि तेगणितंमतारीढावज्ञावहेलान्यसूक्षणंचापनादरे।।११व्यव धानतिरोधानमन्तस्त्विपवारणादनव्यवधान्त विधानस्थ गनानिच॥११॥ उन्मूलितमावहितस्यादुत्पाटितमहत।खोलि तंतरलितंललितखितंधुताचलितकम्पितेधूतबेल्लितान्दो लिनेपिचादालाखोलनप्रेखाफोटेकतमयत्नतः॥११॥अंकासि
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy