SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ हेमन्दकोश६६ का। समाचनपाटपाशःप्रक्षरपरवरौसमौ॥३१७॥चर्मदण्डेकशाश्मीव लानक्षेपणीकुशा।पर्याणतुपल्ययनंबीतेफलाहपरिपाइप ঈমস্তিনসংস্থান:কুন্তলাধুহামাসালীমী लिमकप्रियः॥३१९॥मयोमहाङ्गोवासंताहिककुहर्गलंघनः॥भूत प्रउष्ट्रोदाशेरोवण कंटकासनः।।३२०॥दीर्घग्रीव केलिकीर्णक रमस्कनिहायणः॥सतशृंखलकोदारूमयै स्यात्यादबन्धनैः३२१ गईभक्तचिश्मे हीवालेयोरासभःरवरः॥चक्रीवानशंकको थपभोवृषभोषः॥३२॥ वाडवेपस्सौरभेयोभद्रःशवरशाक गाउक्षानड्डानककुमानगौर्बलीबईश्वशाहरः।। ३२३॥ उदातु जातोजातोश-स्कंधिकरस्कन्यवाहकामहोक्षस्स्यादुक्षतरीन दोक्षस्तजरायः॥३२४॥षण्ढतोचितआर्षभ्याकूोमग्नविषाण काइडोगोपति-पंढोरपोमदकटोहलः॥३२५ोवत्सःशल रिस्तोदम्यवत्सत्तरौसमौनस्पोतोनस्तितःषष्टवाट्तुस्याधु गपार्श्वगः।।३२६॥ युगादीनांतुबोढारोयुग्यप्रासंग्यशाकटास सर्वधुरीणस्यात्सर्वावदतियोधुरं॥३३७॥एकधुरीणेकथराव भावकधुराबधरीणधुर्म्यधौरेयधोरेयकधुरंधराः।। ३२॥ बहे गलि ?ष्टरपशाप्यधूर्वहस्थगिपूख्यपृष्टवायोहिर नषोउन्हिषड्दो॥३२९॥वहरेस्कन्धोंसकूरतककुनैचिकंशि स्॥विषाणंकणिका शृङ्गसास्वातुगलकम्बलः॥३३०॥ गौमारभे यीमाहेयीमहासुरभिरर्जुनी।उस्त्राभ्यारोहिणीशृंगिण्यनारा नडाषा॥३३१॥ तंपानिलिंपिकातंबासातुवर्णरनेकपाठी हीगर्भिणीबध्यावशावेहहपोपगा॥३३२॥अवतोकास्त्रवहां पाक्रान्तानुसेधिनी प्रौढवत्सावष्करिणीधनस्तनबसूतिकार ॥३॥परेटर्वहसूतिल्याइष्टिस्मरुत्त्रसूतिकाराननेकाल्योप सोसुरबदोह्यातुसबताग३४ादुरखोह्यातुकरटाबददग्धात वजला द्रोणदुग्धाद्रोण? नोधीपीवरस्तनी॥३३॥पीत दुग्धानुनष्यासंस्थितार्दुग्धबन्धकै नैचिकीतूत्तमागोषुपलि
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy