SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रकोश ५ को.४ स्यात्कावेरीत्व जान्हवी॥१५॥करतोयासदानीराचन्द्रभागातु चन्द्रिका॥वासिष्ठीगोमतीतुल्येब्रह्मपुत्रीसरस्वती।।१५१॥बिपा विपाशार्जुनीतुबाहुदासैतवाहिनी वितरणीनरकस्थास्त्रोतोंभ सेरणस्वतः॥१२॥ववाहःपुनरोघरस्यारेणीधारारयवसः घट्ट स्तीर्थावतारेवरद्वौपूर-प्लवश्वसः।।१५३॥पुरभेदास्तुचक्राणिभ्रमा स्तुजलनिर्गमाः॥परीवाहाजलोच्लासा:कूपकास्तबिंदारकाः।१५४ प्रणालीजलमार्गोऽथपानंकुल्याचसारणिः। सिकताबालकाविर न्टौपृषत्पृषतरिघुषः॥१५५॥जम्बालेचिकिलोपेक कद्दमश्वनि षहरः शादोहिरण्यबाहकशोणानदेपुनर्वहः॥१५६॥भिद्यउद्य स्तरस्वश्विद्रहोगाधजलोहुदः॥कूपरस्यादुदपानोंधुःप्रर्हिर्नेमीतु तत्रिका॥१५०ानान्दीमुरबोनान्दीपटोबीनांहोमुखबंधनाआर हावस्तुनिपानेस्यादुपकूपे यदीर्घिका॥१५॥वापीस्यादुपकूपे तुचूरीनूटीचचूतकः उहाटकंपदीयन्त्रपादावर्ता:रघट्टकः१५८ अखातैतुदेवरवातेपुष्करिण्यातुखातकापद्याकरस्तडागरस्या कासार सरसीसरः॥१६॥वेशन्तःपल्बलोल्पतत्परिवारखे पखासके स्यादालवालमाबालमावापस्स्थानकंचसः॥१६॥ आधारस्त्वम्भसाबन्धोनिर्झरस्तझर-सरि उत्सस्त्रवःप्रल वर्णजलाधाराजलाशया:॥१६॥वन्हिहनानुहिरण्यरेतसौध नन्जयोहव्यहविर्हताशनः॥रुपीरयोनिर्दमुनाविरोचनाशुशुस णिश्छागरेथस्तेनूनपात॥१६३॥ कशानुवैश्वानरवीतिहावापाक पिःपावकचित्रभानू अप्पिनधूमध्वजकृष्णवाचिपच्छमी गर्भतमोनाशकाः।।१६४॥शोचिष्कश चिहतबहोपर्वधाःसप्तम ज्वालाजिव्हाज्वलनशिरिखनौजागवितिवेदाः।बर्हि शु भानिलसखवस रोहित चाश्रयाशीवायोतिर्दहनबदुलौह व्यवाहोनलोऽग्निः॥१६॥ विभावसुस्सप्तादचिःस्वाहानियोर प्रियास्यतु।और्व संवर्तकाम्यग्निर्वाडवोवडवामुरवः॥१६॥ देवोदावोवनवन्हिमेघवन्हिरिरंदमः॥लागणस्तकरीषाग्निःकु
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy