SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रकोश ५२ का शंकुशस्थलंचतत्॥काशीवाराणसीवाराणसीशिवपुरीचसा॥४०॥ साकेतकोशलायोध्याविदेहामिथिलासमे।त्रिपुरीवैदिनगरीकौशाम्बी बसपत्तन॥४१॥उज्जयिनीस्पादिशालाबन्तीयुष्ककरण्टिनी पाट लिपुत्रकसमपुरचंपातुमालिनी॥४२॥लोमपाट कर्णयो पूर्दबी कोट उमावनाकोटीवर्षवाणपुरस्याच्छोणितपुरंचतत॥४३॥ मधुरातुमधू पनंगधुरायगजास्यास्याद्वास्तिनापुरहस्तिनीपरहस्तिनापुर नामलिप्ततामलिसेतामलितीतमालिनी संबपूर्विष्णुराहचस्पाहिद भांतकरिनाद्वारावतीहारिकास्लान्निषधातुनलस्यपूधाकारो वरणःशालेव योजनोऽस्थपीठभूः॥ ४लाकारागकपिपी पंक्षीमाट्टा द्वारकारममाः।।पूरेगोपुरंरच्या प्रतोलीविशिवारममाः॥६॥परि कटहस्तिनखोनगरद्वगरकूटकामरखनिःसरणीवाटेप्राचीनावेष्टको शतिः॥४॥पट्ट्येकपदीपद्यापतिर्वमवर्तनी॥अयनंसरणियो ोध्यापंथानिगमारुतिः॥हासत्पथेवतित पन्यामपन्थाभ शंसनायघोदुरध्वःकदध्वाविपथकापथन्तुसः॥५॥प्रान्तरंदू. रशून्योऽध्याकान्तारोवमदुर्गम।सुरंगातुसन्धिलास्याङ्कटमार्गी सुबोन्तरे।।५१॥चतुष्पथेतुसंस्थानेनतकंत्रिपश्चेत्रिका दिपेतुर चारुपयोगजाद्यध्वात्वसकला५॥ घण्टापश्च संसरणश्रीथथोरा जबर्मच॥उपनिक्रगणंचोपनिष्करंचमहापथः॥५३॥विषणिस्तु बणिग्मार्गःस्थानन्तुपदमापदंशोपस्त्रिमाग्यशिशगावदमार्ग न्तुचवरं॥५४॥श्मसानेकरवीरस्यापित्तानगृहंगभून स्तुगेहेतराहवेश्मनिकेतन।५५।मन्दिरसदनसनिकायोभुवनं कुट आलयोनिलयशालोसभोदवसितकुल॥५६॥विल्यमाव सर्थस्थानंपत्यसंस्सायमाश्रयः॥ओकोनिवासआवासोवसतिः शरणक्षयः॥५धामागारंनिशान्तचकट्टिमवस्यबद्धभूचितुर शालेसंजवनसौधतुनृपमन्दिरी उपकारिकोपका-सिंहहा प्रवेशनाप्रासादोदेवभूपानाहान्तपनिनांगहंगामठावसर ध्यानसथाःस्यछात्र प्रतिवेश्मनि पर्णशालोटजश्चैत्यविहारोजिन
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy