SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ११ १२ ६५० अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ १७ शुद्धमतिः शिवकरः, स्यन्दनश्चाथ संप्रतिः । भाविन्यां नु पद्मनाभः, शूरदेवः सुपार्श्वकः ॥५३॥ स्वयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयो । पेंढालः पोट्टिलश्चापि, शतकीर्तिश्च सुत्रतः ॥५४॥ अममो निष्कषायश्च, निष्पुलाकोऽथ निर्ममः । चित्रगुप्तः समाधिश्च, संवरश्च यशोधरः ॥५५॥ विजयो मल्लदेवी चानन्तवीर्यश्च अद्रकृत् । एवं सर्वावसप्पिण्युत्सप्पिणीषु जिनोंत्तमाः' ॥५६॥ આવતી ચોવીશીના ૨૪ તીર્થકરોનાં નામ १ पद्मनाभः, २ शूरदेवः, ३ सुपाचः-सुपार्श्वकः, ॥ ५३॥ ४ स्वयंप्रभः, ५ सर्वानुभूतिः, ६ देवश्रुतः, ७ उदयः, ८ पेढालः, ९ पोट्टिलः, १० शतकीर्तिः, ११ सुनतः, ॥ ५४॥ १२ अममः, १३ निष्कपयाः, १४ निष्पुलाकः, १५ निर्ममः, १६ चित्रगुप्तः, १७ समाधिः, १८ संवरः, १९ यशोधरः, ॥ ५५॥ २० विजयः, २१ मल्लः, २२ देवः, २३ अनन्तवीर्यः, २४ भद्रकृत्-भद्रः, [भद्रकरः, Nि० ५ ] ॥ २४ ॥वती उत्सपिमा थना। तीथ रानां નામ. આવી રીતે વર્તમાન, અતીત અને અનાગત અવસર્પિણી તથા ઉત્સર્પિણીમાં ચોવીશ વીશ તીર્થક થાય છે. તે પદા તે તીર્થકરોના જન્મથી થતા ચાર અતિશ– ...१ देहः-२ अहमुत३५ अने. महमुत वाणु, ना२।०॥ भने परसेवो, महा विनानु हाय छे. २ श्वास-भो सुगधी. अभि. २
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy