SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १४ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ १० ११ १२ १५ १६ नन्दा विष्णुर्जया श्यामा, सुयशाः सुव्रताऽचिरा । १३ १४ १७ १८ १९ २० २१ २२ श्रीदेवी प्रभावती च, पद्मा वा शिवा तथा ॥ ४०॥ 23 २४ वामा त्रिशला क्रमतः, पितरो मातरोऽर्हताम् । स्याद् गोमुख महायक्षत्रिमुखो यक्षनायकः ॥४१॥ ४ तुम्बुरुः कुसुमचापि मातङ्गो विजयोऽजितः । 1 १० ११ १२ ब्रह्मा क्षेट् कुमारः मुखपातालकिन्नराः ||४२ || १६ १७ १८ १९ २० गरुडो गन्धर्वो यक्षे, कुबेरो वरुणोऽपि च । २५ ૨૩ भृकुटि मेघः पार्श्वो मातङ्गोऽर्हदुपासकाः ॥४३॥ " चक्रेश्वजितबला, दुरितारिव कालिका । S महाकाली श्यामा शान्ता, भृकुटिश्च सुतारका ||४४ || ૨૪ તીર્થંકરાના અનુક્રમે યક્ષા (શાસનદેવા )નાં નામ— १ गोमुखः, २ महायक्षः, ३ त्रिमुखः ४ यक्षनायकः - यक्षेशः, ॥ ४१ ॥ ५ तुम्बुरुः, ६ कुसुमः, ७ मातङ्गः, ८ विजयः, ९ अजितः, १० ब्रह्मा 'अन्', ११ यक्षेट् 'श', १२ कुमारः, १३ षण्मुखः, १४ पातालः १५ किन्नरः, ॥ ४२ ॥ १६ गरुडः, १७ गन्धर्वः, १८ यक्षेट्र 'श' - यक्षेन्द्रः, १९ कुबेरः, २० वरुणः, २१ भृकुटि, २२ गोमेधः, २३ पार्श्वः, २४ मातङ्गः - मे योवीश तीर्थ रोना उपास यक्षानां नाभ. ॥४३॥ ૨૪ તીર્થંકરાની અનુક્રમે યક્ષિણી ( શાસનદેવતા ) नां नाभ १ चक्रेश्वरी, २ अजितबला, ३ दुरितारिः, ४ कालिका-काली, ५ महाकालि ६ श्यामा, ७ शान्ता, ८ भृकुटिः, ९ सुतारका, ॥ ४४ ॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy